SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ MAY, 1904.) RAMABHADRA-DIKSHITA AND THE SOUTHERN POETS. 189 दिष्टयावृता वसुमती तमसा धनेन निम्नोन्नतानि भुवि तेन समीकृतानि । इत्यादरादभिमृतिः कुलटाजनस्य जाता तदा सदधिपेन विना यथेष्टम् ॥ ८ ॥३०॥ Pataiijalicharitar (4) आरक्तसंकुचदपाङ्गमुदस्तहस्तमुत्रनितस्तनमृतकृतमध्यभागम् । नीवीसमुच्चसितदर्शितनाभिदेशं निद्रावशेषकलुषा कुरुतेङ्गभङ्गम् ।। ६६ ।। Sriagaratilakashana. विराधः-(स्वगतम्) अस्याः खलु उत्तानिताननसरोजमुदस्तहस्तमुत्रनितस्तनमृतकृतमध्यभागम् । विसंसिनीवि वसुधानिहिताप्रपादं चित्ते ममार्पितमिव स्थितमुत्पलाक्ष्याः ॥ Janakipariņayandtaka, V. Act. सस्तनीविनहनं च्युतचेलं व्यञ्जितस्तनमृजूकृतमध्यम् । पाणिना विटपमानमयन्ती पल्लवानहत काचन तासु ॥ २॥ ३६॥ Patañjalicharita. आकर्षत्युपसृत्य वेणिलतिकामप्यम्बुजेनाहतो नायं मुञ्चति पादमूलमृजुतां चित्ते विधत्ते गिराम् । प्रेमावेशविकस्वरेण शनकैरङ्गीकृतश्चक्षुषा कामीवैष तवानताङ्गि पुरतः केकी मुदा नृत्यति ॥ ७ ॥ Sringdratilakabhána. मा विकर्ष मम वेणिलतामित्याहतः करजुषा कमलेन । किं व्ययेति पुनरेव तरुण्या चुम्ब्यते स्म सुकृती ननु बहीं"॥२॥ १२॥ ___Patanjalicharita. (6) अम्भोजकाननमहोत्सवलक्षणानि शीतांशुकान्तिशिथिलीकृतिसूचकानि । आविर्भवन्ति मिथुनश्रुतिदुःसहानि कुक्कूरुतानि चरणायुधकण्ठनालात् ॥१६॥ Spingåratilakabhấna. अम्भोजकाननमहोत्सवलक्षणानि शीतांमुकान्तिशिथिलीकृतिसूचकानि । तावन्निशम्य चरणायुधकूजितानि शय्यामहो परिजहार न जारयुग्मम् ॥८॥४८॥ Patañjalicharita. आस्ते कुत्रचिदम्बरं हिमकरः कादम्बिनी च कचिद्वापी कापि चकास्ति मीनमिथुनं कोकव्यं चान्यतः । किंचाधः पुलिनोचयस्य कदलीकाण्डाववाग्रोपितो तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोऽयमन्यादृशः ॥ २२८॥ Sringaratilakabhdņa.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy