SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ MAY, 1892.] ANOTHER INSTALMENT OF THE BOWER MANUSCRIPT. 137 2 . . . . न संशयः प्रथमा सजा-३२२ विजेष्यसि ऋपूं सवा प्रत्यार्थी वलवांश्च ते लप्स्यसे प्रथम स्थान पश्चाच्छो कमवाप्स्यास3 द्वितीया सजा-२३२ न च जानीषे कार्याणि पश्चात्तपेन युज्यसे भविष्यति च ते लाभ सुमुखस्तव देवता-द्वितीया सजा4 २२३ शरीरे तव सन्देह समतीतो दुरासदः देवतानां प्रसादेन प्रागुण्यं तव केवलम् प्रथमः काण ३३१ प्रागुणन्ते शरीरस्य 5 लाभश्चार्यश्च प्राप्तये उपस्थितं च ते कल्याणं मरुतस्य वची यथा-द्वितीयः काणः तन्त्र ३१३ आरोग्यं पुलांभं च प्रेक्ष्यसे नाच संशयः लप्स्यसे सर्वथा भद्र 6 भोगांश्च विपुलां तथा तृतीयः कणतन्त्रः १३३ मिष्या वदसि यत्किच्चि मिचं द्विषसि नित्यदा देवतानां प्रसादाबा तिष्ठत श्रेयो भविष्यति - Fifth Leaf : Reverse. 1 प्रथमचक्षुणः ३११ भोगानां विप्रयोगस्ते न चिरेणैव दृश्यते अन्यं संप्राप्स्यसे स्थानं मा विषाद. करिष्यसि-द्विती यचक्षुणः १३१ अर्थसिद्धिय चैव 2 कलस्थानं तथैव च प्राप्स्यसे सर्वकामांश्च मरुतस्य वचो यथा-तृतीयचक्षुणः ११३ विप्रमुक्तस्त्वमय यो मिचैश्च सुहदेव च उत्थानं चिन्तयानस्थ 3 उद्विम इव दृश्यते-प्रथमा पाची २२१ चलाच . . दं स्थानं दृश्यते समाकुलं नच नारम्भसे कार्य दुकवेन च विमुच्यसे-द्वितीया पच्ची-१२२ 4 दिशः सर्वा समारकाम्ता कालधर्म कुरुष्वती सुखं ते न कार्यन्ते ते न तेषु कदाचनः [हतीवा पच्ची)-२१२ पशु बन्धाश्च यज्ञां वै विविधान्यक्षसे तथा 5. . जिच समृद्धाने दास्यसे नाच संशयः तृतीयः पञ्ची २१२ प्रथमा खरी ११२ अतिक्रान्ता परिक्लेशा दुक्खं चैव समानतःहाभाशुभाद्विप्रभुको सि लाभस्ते स6 मुपस्थित-॥ II. Transliteration. First Leaf : Reverse. 1 Om Namo Nandi-rudr-esvariya - namo Achiryebhyah namo tsvariyn - namd Mani(bhad)r(Aya) [namas=sarvva-Yakshebhyab] 2 namali sarv va-Dê vêbhyah "Sivaya namah Shashthiyê namah Praja patayê namah Rudraya namaḥ namo Vaiśravaņaya namô Narutánam namah prasa3 ka patantu imasy-Arthasya kâranê hili 2 kumbhak-ari-matanga-yukta patantu yat=satyam sarvva-Siddhanam yat=satyam Sarvva-vâdînâm têna satyêna Batya-samayena nashtam vinashtam 4 [ksb]e(m)-ak[sh]emim labh-alabham jay-lijayam Siv=Anudarsaya svir -Satya narayanê ch-aiva dêvatê Rishishu ch=aiva satyam mantram vșitis satyam samaksha Patantu svâhâ satyam ch-aiva tu drashtavyan ni5 .......... mantr-aushadhini cha nimitta-valam-am-antaram® mrisha_tayām devatam Vishnu navik lyam chantayinta | 444 Namah purusha-singhasya prasannas=tê Janarddanal 0] 6 nihatâ sattravas-sarvvê yadi psasê kamno [11] Navikki 333 Na tê sókô na vîyêsê nich-ôchcham na cha tê bhayah [0] 1 2 • The bracketed portion is crossed ont in the original. * Read valam-antaran; am is superfluous. Read audha. • Reading of the fourth pada is corrupt.
SR No.032513
Book TitleIndian Antiquary Vol 21
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy