SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 136 THE INDIAN ANTIQUARY. [MAY, 1892. 4 दितीया भना-२१४ मनसा चिन्ताविपरस्य तु कारणा किश्चित्कालमुवीक्षस्त ततो हस्तमुपैयति-हतीवा भद्रा-॥ १४२ B.वि. स्यसि कन्यां वे Third Leaf : Obverse. 1.चचनुनविष्यसि प्रीतिसौभाग्यसंयुक्तं धनं दास्यन्ति देवताः चतुर्था भद्रा २४१ वृत्तिवनामयस्सयों देवतेभ्यो न के भयम् यथा कुर्वसि कुर्वाणा 2.....ास्यसि-४१२ ॥ शक्ती ३४१ परिपहं चिन्तयसे तच शीघ्रमवाप्स्यसि-अर्थकामप्रदातार बान्धर्व प्रीतिदर्शनं द्वितीया शक्ती-॥ १३४ 3 . . गम चिन्तयसे तब शीघ्र समेष्यति-अम्मीने. कृतालेखा नव्या न भविष्यति तृतीया शकी ११५ उपस्थित विशिष्टस्ते तथा लाभश्च +दृश्यते कुटुंवे चातुलवृद्धिर्भविष्यति न संशवा-चतुर्था शक्ती ३१४ एकच्छा महीं कृत्स्ना राजा निहतकण्टकः आक्रम्य भोक्ष्यसे शचुं गणेस्समुदितस्सदा 5 पञ्चमी शक्ति-१४३ न चेच्छसि समिचं त्वं सुमिचे राम्यसे सश-कृताकृताच ते मिचा शत्वं यास्यकारणं ।। 6 षष्ठी शक्ति ३१ समानमं चिन्तयसे सर्वथा स समेष्यसि काले प्राप्स्यसे सो र्थः अनिवेदं तथैव च दुन्दुभी १२१ _ यत्ते नष्टं विनष्टं वां चोरेरपहतं च यत् 7 परहस्तगतं वापि न चिरात्तवाप्स्यसि-द्वितीया दुन्दुभी २१३ विमुक्तस्त्वं सहायेस्तु सुमिचे सह वर्तसे लब्धब्बाथ प्रिया पर्था विरुद्धं देवतै स्पहा ।। Third Leaf: Reverse. 1. . यदुन्दुभी १३२ परितोषः शरीरस्य दृश्यते तव साम्प्रतम् देवतानां च पूजायाः नित्तिापलभ्यते-चतुर्थी कुन्दुभी २३१ भस्ति से कलहं घोरं चुभिस्सह दृश्यते न तच लव्स्थसे के प्रधि च विजेण्यसि-पंचमी दुन्दुभी-॥३१२ उत्तमो दृश्यते सम्भः पुचजन्म तथैव च-ईप्सितांचैव कामां 3 प्राप्स्वसे नाच संशयः षष्ठी दुन्दुभी १२३ परिभ्रमति बुद्धिस्ते स्थानं चैव चलाचलं मासमाचमुवीक्षस्व ततः सुखमवा प्स्यसि4 प्रथमो वृपः यत्तवास्ति गृहे किचि गावो धान्यं धन तथा विसव्यस्त्वं द्विजातिवः वृद्धिस्ते समुपस्थिता5, . . . २४४ समागमं चिन्तयसे दूरस्थ चैव ते पिवः समृद्धं सर्वकामेषु न चिरेण समेष्यति बतीयो पपः 6 . . . . धन प्रापस्यसे घोरं पुन स्थानं च प्राप्स्यसि भविष्यात फलं चैव निर्वृतिश्च भविष्यति-प्रथमा प्रेष्या Fourth Leaf : Obverse. 1. . . . . . . . तवा वा वियां वा यदि वाचसे गृहैव निरतस्तिष्ठ सय हि तव निष्फलं वित्तीया प्रेष्या-॥ २५२ बस्त्वया चिन्तितो यर्थः 2 . . . . . . त हि न पूरयति तत्कर्म यस्य पृच्छसि करणे-तृतीया प्रेषया-२४२ व त्वया चिन्तिता वाचा तपर्थस्व कारणा विध्यत्यर्थलम्भस्ते ३... पाच संशयः प्रथमा क्टिी-१५२ सातत्वं त्वनिराकासः कर्मण्यश्चापि जीक्तेिन त्वं प्राप्स्यते दुकवं प्रव. विभिश्च विजेष्वसि-हिंतीबा विडी4 ३२५ न युज्यसे फलार्थेन निवेदन च युज्यसे भन्यच त्वरितो गच्छ लप्स्यसे सुखमुत्तमम्तृतीया विटी २३३ दृश्यते ते अभिप्रायो विपदकारणा समेष्यति ते तत्वेन मरुतस्य वचो यथा-प्रथमकर्णः ११४ संपूज्य 6 सर्वकर्माणि सौभाग्य निरुपद्रवं राजलम्भस्त लप्स्वसेन चिराषिक भविष्यति रितीयः कर्णः १४१ वैन्धर्वेण परिभ्रष्टा समप्रश्चापि . सि Fifth Leaf : Obverse. ........... ....वितीयः कर्णः ४१. भडान गमनं चिन्ता पुस्खेन च समागमः सापशेषण काण
SR No.032513
Book TitleIndian Antiquary Vol 21
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy