SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ MAY, 1892.] ANOTHER INSTALMENT OF THE BOWER MANUSCRIPT. 135 printed in full. Aksharas which are wholly wanting, are indicated by dots, which are in numbers equal to the missing aksharas, Aksharas which are now wanting, but which were still extant when I first made my transcript, are enclosed within straight brackets. In the Roman transliteration, broken akaharas of the MS. text are indicated by round brackets, and entirely missing portions, by dots, or longs and shorts. Any restoration of missing text is enclosed within straight brackets. In the translation, conjectural portions or explanatory additions are indicated by round brackets. I. TEXT. Transcript. First Leaf : Reverse. 19 नमो नन्दिरुद्रेश्वराय नमो आचार्येभ्यः नमो ईश्वराब-नमो माणिभद्राय [नमस्सवयो. 2 नमः सर्वदेवेभ्यः शिवाय नमः षष्ठीये नमः प्रजापतये नमः रुद्राय नमः नमो वैश्रवणाय नमो मरुतानां नमः प्रास3 का पतन्तु इमस्यार्थस्य कारणा हिलि २ कुम्भकारिमातजन्युक्ता पतन्तु यत्सत्यं सर्वसिद्धानां यत्सत्यं सर्ववादीनां तेन सत्येन सत्यसमयेन नष्ट विनष्टं 4 म लाभालाभ जयाजयं शिवानुदर्शय स्वा-सत्यनारायणे चैव देवते कषीषु चैव सस्वं मन्त्रं तिस्सत्यं समक्षा पतन्नु स्वाहा सत्यं चैव तु द्रष्टव्यं नि.......... . मन्त्रौषधीनां च निमित्तवलममन्तरम् सृषताया देवतं विष्णुनविकायां चण्डयाण्ट ॥D॥४४४ नमः पुरुषसिङ्गस्थ प्रसन्नस्ते जनार्दनः 6 निहता शचवस्सर्वे यदिप्ससेकम् नविक्की ३३३ न ते शोको न वायासो नीचोच न च ते भयः Second Leaf : Obverse. 1... .......... प्ससि पहबन्धः॥ २२२ सर्वकामसमृद्ध पि पखं जनिरुपद्रवं उत्पने ततं चैव देवं शमय ते भयम् कालविद्धिः।। १११ पारेहीयते से बुद्धिः 2........: आरम्भश्चिन्तितो यस्ते निष्पल स भविष्यति ॥ शापटः ४३ व्याधिभिर्माक्ष्यसे शिमं सुखं वा प्राप्स्यसे तथा नात्युचं नातिनीधं च फलमासारयिष्यसि ॥ वितीयशापट । ३.३४ भायासो दृश्यते घोरो येभ्यश्च तव विग्रहः निष्फलं दृश्यते कार्य पृच्छसे यस्य कारणा- तृतीयशापटः।। ४४ समागर्म चिन्तयसे कल्याणि न च यज्यते। 4 न ते शरीरसन्तापो भोगां चैवोपलप्स्यसि + ३४३ सर्वार्थसिद्धिसंपदकामभोगः समान्वितः अचिरणेव कालेन भकि व्यति स निस्यात् द्वितीया माली-३३४ अयं सपुण्यो लभसे 5 ह्यानन्दः प्रीतिवर्द्धनः अत्वरासुमहानर्था त्वरितो ये न लप्स्यसि ॥ ४३३ अयं त्वया महानचिन्तितो र्यस्ततोत्तमः प्रवासं क्षेमगमनं वान्धवैश्च समागमः वहुलः ३२४ 6 दीर्घमायुर्महानर्थः प्राप्ससे नयमुत्तम धनधान्यं करिवं च भोगानविच प्राप्ससि द्वितीयो वहलः ३२ दृश्यते आगम यच स्वया सुपरिनिश्चितः आत्मानं चैवार्थश्च सतो गृह्यागमिष्यसि 7 वृतीयो बहुलः २४३ वहुलं दृश्यते कार्य वहुपुचवतां च ते प्रतीक्षाममात्मानं सर्वमेतदवाप्स्यसि-चतुया वहुल: ४२३ 'बहुलो विजयस्तुभ्यं मुष्टा मिचगणाच ते स्पृहे सति परस्तभ्य Second Leaf : Reverse. मपरा स्पृहविष्यसि-पसमो बहल:३४२ स्नेहागमस्य ते चिन्ता संसिद्धेश्व परा तव अन्योन्याभिहता प्रीति-किमा ___गमिष्यति गम्यता कूट: १४ राजती विग्रहो स्तीति धर्मास्याति परिक्षय 'लब्धं चैव फलं तस्मा धर्ममेव चरिष्यसि द्वितीयो कूटः १४४ चलाचलमिदं स्थानं न मुखं प्रीतिवर्द्धन विप्रमोक्षति देवे तिगृहीतो पि न संशयः तृतीयः कूटः ४४१ अस्ति क्षेमं भयं नास्ति 3 विजयो प्यच दृश्यते भोक्ष्यसे कामचांगाच कुतश्चिनास्ति ते भवम् भद्रा-४२१ परिक्षीणायनर्थास्वे मुक्तस्ते सर्व किल्विषा विजेष्यसि क सब्बा लाभस्ते समुपस्थितः
SR No.032513
Book TitleIndian Antiquary Vol 21
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy