________________
॥ श्री शीतलनाथ ॥ १० ॥
१. चतुष्पदाल्लाभो दृश्यते ।
२. भयं भविष्यति परमलीकम् ।
३. दत्तं सर्वथा यास्यत्येव ।
४. व्यापारो मध्यो भावी ।
५. सेवकाऽयं मध्यमगुणः ।
६. सेवा कष्टफललाभा भाविनी ।
॥ श्री श्रेयांसनाथ ॥ ११ ॥
१. सेवा सफला भविष्यति ।
२. चतुष्पदहानिः लाभश्च स्यात् ।
३. भयं भवत्येवात्मचिन्ता कार्या ।
४. दत्तं सलाभं सपरोपकारं भविष्यति ।
५. व्यापारान्न च लाभो हानिः ।
६. सेवक उद्वेगकरो भविष्यति ।
१. सेवको भव्योपकारी भविष्यति
२. सेवा मध्यमफला द्दश्यते ।
३. चतुष्पदान्न च लाभो हानिः ।
४. भयं शमिष्यति चिन्ता न कार्या ।
५. दत्तं चटिष्यति परं बहुकाले ।
६. व्यापारो महाकष्टफलः ।
॥ श्री वासुपूज्य ॥१२॥
।
॥ श्री विमलनाथ ॥ १३ ॥
१. धारणागतिर्भव्या भवेत् ।
२. जयः पराजयोऽपि भविष्यति ।
३. वरो निःपुण्यो दरिद्रश्च स्यात् ।
४. पुण्यवती कन्येयं प्रत्यक्षश्रीः ।
५. किञ्चिद्दण्डेन पुररोध उपशमिष्यति ।
६. बद्धो बहुदण्डेनापि भाग्येन छुटिष्यति ।