SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ॥ श्री शीतलनाथ ॥ १० ॥ १. चतुष्पदाल्लाभो दृश्यते । २. भयं भविष्यति परमलीकम् । ३. दत्तं सर्वथा यास्यत्येव । ४. व्यापारो मध्यो भावी । ५. सेवकाऽयं मध्यमगुणः । ६. सेवा कष्टफललाभा भाविनी । ॥ श्री श्रेयांसनाथ ॥ ११ ॥ १. सेवा सफला भविष्यति । २. चतुष्पदहानिः लाभश्च स्यात् । ३. भयं भवत्येवात्मचिन्ता कार्या । ४. दत्तं सलाभं सपरोपकारं भविष्यति । ५. व्यापारान्न च लाभो हानिः । ६. सेवक उद्वेगकरो भविष्यति । १. सेवको भव्योपकारी भविष्यति २. सेवा मध्यमफला द्दश्यते । ३. चतुष्पदान्न च लाभो हानिः । ४. भयं शमिष्यति चिन्ता न कार्या । ५. दत्तं चटिष्यति परं बहुकाले । ६. व्यापारो महाकष्टफलः । ॥ श्री वासुपूज्य ॥१२॥ । ॥ श्री विमलनाथ ॥ १३ ॥ १. धारणागतिर्भव्या भवेत् । २. जयः पराजयोऽपि भविष्यति । ३. वरो निःपुण्यो दरिद्रश्च स्यात् । ४. पुण्यवती कन्येयं प्रत्यक्षश्रीः । ५. किञ्चिद्दण्डेन पुररोध उपशमिष्यति । ६. बद्धो बहुदण्डेनापि भाग्येन छुटिष्यति ।
SR No.032492
Book TitleJain Dharmma Nam Smaranni Avdharna
Original Sutra AuthorN/A
AuthorManharbala Kantilal Shah
PublisherAntararashtriya Jain Vidya Adhyayan Kendra
Publication Year2008
Total Pages156
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy