SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥ श्री पद्मप्रभस्वामी ॥ ६ ॥ १. व्यवहारः सलाभो भविष्यति । २. मध्यमं ग्रामान्तरं भविष्यति । ३. स्थानसौखं सर्वथा नास्ति । ४. भव्यं देशसौख्यं भविष्यति । ५. मध्यमा मेघवृष्टिर्भविष्यति । ६. न च कार्यसिद्धि नॅ च फलम् । १. व्यापारो महालाभप्रदः । २. सेवकः सुन्दरो भविष्यति । ३. सेवाफलं सर्वथा नास्ति । ॥ श्री सुपार्श्वनाथ ॥७॥ ४. चतुष्पदानां महान (ती) वृद्धिर्भविष्यति । ५. भयं यास्यति परं द्रव्यहानि । ६. व्याजे दत्तं पुनरपि हस्ते न चटिष्यति । ॥ १. दत्तं सविशेषलाधभं भावि । २. व्यापारे लाभो न च हानि । ३. सेवकोऽयमर्थाय भविष्यति । ४. सेवा कृता महालाभकारी भविष्यति । ५. चतुष्पदलाभो मध्यमो भविष्यति । ६. भयं विधेयं धर्मः कार्यः । श्री चन्द्रप्रभस्वामि ॥८॥ ॥ श्री सुविधिनाथ ॥९॥ १. भयं सर्वथा न कार्यम् । २. दत्तं लाभनाशाय भविष्यति । ३. व्यापारः क्लेशफलो भविष्यति । ४. सेवको भव्यो भविष्यति । ५. सेवा मध्यमफला भविष्यति । ६. चतुष्पदानां हानिर्भविष्यति ।
SR No.032492
Book TitleJain Dharmma Nam Smaranni Avdharna
Original Sutra AuthorN/A
AuthorManharbala Kantilal Shah
PublisherAntararashtriya Jain Vidya Adhyayan Kendra
Publication Year2008
Total Pages156
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy