________________
॥ श्री पद्मप्रभस्वामी ॥ ६ ॥
१. व्यवहारः सलाभो भविष्यति ।
२. मध्यमं ग्रामान्तरं भविष्यति ।
३. स्थानसौखं सर्वथा नास्ति ।
४. भव्यं देशसौख्यं भविष्यति ।
५. मध्यमा मेघवृष्टिर्भविष्यति ।
६. न च कार्यसिद्धि नॅ च फलम् ।
१. व्यापारो महालाभप्रदः ।
२. सेवकः सुन्दरो भविष्यति ।
३. सेवाफलं सर्वथा नास्ति ।
॥ श्री सुपार्श्वनाथ ॥७॥
४. चतुष्पदानां महान (ती) वृद्धिर्भविष्यति ।
५. भयं यास्यति परं द्रव्यहानि ।
६. व्याजे दत्तं पुनरपि हस्ते न चटिष्यति ।
॥
१. दत्तं सविशेषलाधभं भावि ।
२. व्यापारे लाभो न च हानि ।
३. सेवकोऽयमर्थाय भविष्यति ।
४. सेवा कृता महालाभकारी भविष्यति ।
५. चतुष्पदलाभो मध्यमो भविष्यति ।
६. भयं विधेयं धर्मः कार्यः ।
श्री चन्द्रप्रभस्वामि ॥८॥
॥ श्री सुविधिनाथ ॥९॥
१. भयं सर्वथा न कार्यम् ।
२. दत्तं लाभनाशाय भविष्यति ।
३. व्यापारः क्लेशफलो भविष्यति ।
४. सेवको भव्यो भविष्यति ।
५. सेवा मध्यमफला भविष्यति ।
६. चतुष्पदानां हानिर्भविष्यति ।