SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥ श्री अनन्तनाथ ॥१४॥ १. बद्धो मुधैव शीघ्रं छुटिष्यति । २. धारणागतिर्मध्यमा भवेत् । ३. जयो नास्ति हानिर्भविष्यति । ४. वरोऽयं पुण्यवान् दीर्धायुश्च । ५. कन्या मध्यमा भविष्यति । ६. पुररोधो महाभाग्येन छुटिष्यति । ॥ श्री धर्मनाथ ॥१५॥ १. पुररोध उपशमिष्यति । । २. बद्धः छुटिष्यति द्रव्यव्ययेन । ३. धारणागतिर्नोद्वेगो भविष्यति । ४. जयो भविष्यति पराजयश्च । ५. वरो भव्योऽतिअल्पायुः । ६. कन्या कुलकलडिकनी ।। ॥ श्री शान्तिनाथ ॥१६॥ १. कन्या सुशीला सदाचारा । २. पुररोध: कष्टेन । ३. बद्धो महाभाग्येन छुटिष्धयति । ४. धारणागतिर्भव्या विद्यते । ५. पराजयो जयो भवेत् । ६. वरोऽयं न भव्यो व्यसनी । ॥ श्री कुन्थुनाथ ॥१७॥ १. वर: पुण्योऽस्ति सुखी च । २. कन्या भव्यास्ति परं कलहकृत् । ३. पुररोध: पुण्येन छुटिष्यति । ४. बद्धो मुधैव शीघ्रं छुटिष्यति । ५. धारणागतिर्मध्यमा भवेत । ६. जये (यो) न सर्वार्थचिन्ता कार्या ।
SR No.032492
Book TitleJain Dharmma Nam Smaranni Avdharna
Original Sutra AuthorN/A
AuthorManharbala Kantilal Shah
PublisherAntararashtriya Jain Vidya Adhyayan Kendra
Publication Year2008
Total Pages156
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy