________________
॥ श्री
अनन्तनाथ ॥१४॥
१. बद्धो मुधैव शीघ्रं छुटिष्यति । २. धारणागतिर्मध्यमा भवेत् । ३. जयो नास्ति हानिर्भविष्यति । ४. वरोऽयं पुण्यवान् दीर्धायुश्च । ५. कन्या मध्यमा भविष्यति । ६. पुररोधो महाभाग्येन छुटिष्यति ।
॥ श्री धर्मनाथ ॥१५॥
१. पुररोध उपशमिष्यति ।
।
२. बद्धः छुटिष्यति द्रव्यव्ययेन । ३. धारणागतिर्नोद्वेगो भविष्यति । ४. जयो भविष्यति पराजयश्च । ५. वरो भव्योऽतिअल्पायुः ।
६. कन्या कुलकलडिकनी ।।
॥ श्री शान्तिनाथ ॥१६॥
१. कन्या सुशीला सदाचारा । २. पुररोध: कष्टेन । ३. बद्धो महाभाग्येन छुटिष्धयति । ४. धारणागतिर्भव्या विद्यते । ५. पराजयो जयो भवेत् । ६. वरोऽयं न भव्यो व्यसनी ।
॥ श्री कुन्थुनाथ ॥१७॥
१. वर: पुण्योऽस्ति सुखी च । २. कन्या भव्यास्ति परं कलहकृत् । ३. पुररोध: पुण्येन छुटिष्यति । ४. बद्धो मुधैव शीघ्रं छुटिष्यति । ५. धारणागतिर्मध्यमा भवेत । ६. जये (यो) न सर्वार्थचिन्ता कार्या ।