________________
શ્રી ગુરુ ગૌતમસ્વામી ]
[ ૨૨૭
॥३॥
।। ४ ॥
॥५॥
॥७॥
जिनतंत्रप्रवक्तारं भूतकम्पानुकारिणम् । तमेनं श्रीमहावीरं ये नमन्ति नमामि तान् वीरेऽनन्यतया नित्यं श्रद्धाभक्तिपरायणम् । गौतमं भगवन्तं तं स्वामिनं विश्रुतं भजे अनन्तलब्धिसर्वज्ञं लब्धिसम्राडितीरितम्। जीवने तारकं नौमि स्वामिनं गौतमं गुरुम् युतं प्रणवमन्त्रेण नवकारं जपन् मुदा । साधनाशिखरं लब्ध्वा धन्यं भूतं भजाम्यहम् परिपूर्णाणिशुद्धा च साधना यस्य तत्त्वया । दिव्यदर्शनवन्तं तं, गौतमस्वामिनं भजे केवलं फलमत्यन्तं भद्रं ज्ञानोदयात्मकम् । उग्रमेव तपस्तत्वा प्राप्तवान्यो भजामि तम् तं पूज्यं प्रातःस्मरणीयमनुकरणं च वरं रमणीयम् । स्मृत्वा नत्वा परया भक्त्या नरास्तरन्ति भवं तरणीयम् गुरोस्स्तुतिमिमां कृत्वा वासुदेवविनिर्मिताम् । श्रीमहावीरभक्त्यैव गुरुं देवं समर्चयेत् समर्जयेच्च पुण्यानि सुखानि गुरुभक्तितः । मनसा कर्मणा वाचा हिंसा त्यक्त्वा भजेद् गुरुम् इति श्रीवासुदेवेन पाठकेन शुभं कृतम् । गौतमस्वामिनः स्तोत्रम् सर्वसौख्यप्रदायकम्
.
॥८॥
॥६॥
॥१०॥
॥११॥
॥१२॥
*
*
*
heal
NEW
--