________________
२२६ ]
[ મહામણિ ચિંતામણિ
ooooooo
o
oooooooooo
बारस सम परियाओ-केवलिभावेण जस्स विक्खाओ, बाणवइ वरिसमाणं संपुण्णं जीवियं जस्स
॥२२॥ पाओवगमणभावे–मासियभत्तेन रायगिहणयरे, संपण्णसिद्धिसंगं- गणहर सिरि गोयमं वंदे
||२३|| अमर-णरिंदाणिच्चं, जं पणमंत्ति प्पहाणपुण्णययं, सो सिरि गोयमसामी-संघदिहे मंगलं कुज्जा
||२४|| सुग्गहिय-नामधिज्जा,—आयरिया जोगसुद्धिविग्धहरा, नाम जस्स पसत्यं झाअंति लहन्ति सव्वसुहं
॥२५॥ तं नत्यि भुषणभज्झे-सिज्झिज्जा जं न गोयमस्सरणा, सिरिगोयमप्पभवा-पणट्ठपावा सरंति णरा
॥२६॥ पणरसतावसपत्थिअ-प्पयाणसत्तं सुवण्णकयकमले, सीहासणे निसण्णं, वंदे गुरुगोयमं विहिणा
|२७|| वासव सेवियचरणं, छत्ततयचामराइकयसोहं, जेणं सुररूक्खाई-पराजिया सप्पहावेणं
||२८|| तं गुरू गोयमसामि, अचंति णमंति लद्धपुण्णभरा, सयऽस्सणो तेसिं-चित्तत्थो गोयमो जेसिं
॥२६॥ जुम्मणिहिगाह सोम-जमिए-वरिसेऽन्नभद्दयमासे, सिय पंचमिंदुवारे, पुण्णे सिरिरायनयरम्मि
||३०|| सिरिगोयमपहुथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं, पउमेणायरिएणं, विहियं प्पभणंतु भव्वयणा
॥३१॥ लच्छीपह पढणटुं-रचणाथुत्तस्स भव्वभद्दयरा, पढणाऽऽयण्णाभावा, सव्वेसिं सव्वओ सुहया
||३२|| . . ४ : ५. मा. श्री विश्य-लाभूपरि मरा
(न सत्य सश-मसिमांथी)
-
*
*
*
॥ श्री गौतमस्वामिस्तवनम् ॥
रचयिता : प्रो. डॉ. वासुदेव वि पाठक 'वागर्थ' सर्वथासर्वथौदार्यं येनाहिंसासमन्वितम् । सर्वजीवोपकारार्थं स्वीकृतं, तं स्मराम्यहम्
॥१॥ संयमस्त्वीन्द्रियाणां यद् वीरत्वं तन्मतं सदा । वीरोत्तमं महावीरं भगवन्तं भजे वरम्
॥२॥