________________
શ્રી ગુરુ ગૌતમસ્વામી ]
प्रभुं महावीरमुपास्य सम्यक्त्वयार्जितं यज्ज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरत्नत्रयीजुषा कीर्तिरतानि तेन त्वद्वाणीमाधुर्य जिता पलाय्य सितोपला काचघटीं विवेश । तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वक्त्रे श्रीवीरसेवारसलालसत्वात्तद्वाधिनीं केवलबोधलक्ष्मीम् ।
अप्याय (ग) तामादरिणीं वरीतुं तृणाय मत्वा त्वमिमन्त्रमंस्थाः ( ? ) ||१३|| अपोढपङ्के कविभिर्निषेव्ये निरस्ततापे बहुभङ्गजाले । विभो भवद्वाङ्मुखगाङ्गपुरे दुर्वादिपूगास्तृणवत्तरन्ति
राकामये दिग्वलये समान्ताद्यशः शशाङ्केन ध्रुवं कृते ते। कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार जगत्त्रयोद्भासि यशस्तवैतत्क्व स्पर्धतां सार्धमनेन चन्द्रः यस्यापरार्धेऽपि तृणस्य ( ? ) नैव प्रभाप्रभावो लभतेऽवकाशम् छत्त्रेन्दुपद्मादिषु रूढिमात्रं त्वन्नाम्नि तु श्रीर्वसतीति पुष्टिः । कुतोऽन्यथा तज्जपदीक्षितानां पुरः पुरो नृत्यति नित्यमृद्धिः वसुभूतिसुतोऽपि कौतुकं वसुभूतेर्जनकः प्रणेमुषाम् । भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः
गुरूद्योतं क्लीवद्दिनपतिसुधागौ तमसि मे
प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः
119911
* * *
119211
119811
119411
11911
नाधः करोषि वृषमीश गणाधिपोऽपि धत्से सदाशयमपाशमपि प्रचेताः । श्रीदोऽपि सूत्रितयमालयवासकेलिस्त्वं पावकोऽपि हरसे हरहेतिपातम् ||१६|| यत्तपत्यपि कलौ जिनप्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् । हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा
स्तुतस्त्वं लेशेन श्रुतरथधुरागौतम गुरो ?
||१६||
119011
||२०||
॥२१॥
[ २०७