________________
२०८ ]
सहस्रावधानी पू. मुनिसुंदरसूरिजी कृत श्री गौतमस्तोत्ररत्नम्
समग्रलब्धिहृदिनीनदीशम् ।
जयश्रियां सेवधिमेघमान सुरासुरेन्द्रालिविधीयमान - क्रमाम्बुजोपासनभासमानम् सहस्रपत्राद्भूतहेममध्ये, पद्मासनासीनमदीनमेधम् । जगत्त्रयैकप्रभुताप्रभाव प्रभाऽभिरामं मुनिराजिराजम् अनुत्तरब्रह्ममयं निरङ्क मृगाङ्कबिम्बोज्वलकामकान्तिम् । श्री वर्द्धमानादिमशिष्यनाथं, श्री गौतमस्वामिनमानुवामि ॥ विशेषकम् ॥
निदेशतो वीरजिनेश्वरस्य, दशप्रम श्लोकमितं व्यधाद्यः । श्री सूरिमन्त्रं त्रिजग हितैषी, स गौतमो रातु ममेष्टसिद्धिम् सरस्वती विश्वहितावधाना, सूरीश्वरध्यानपदप्रभावा । सहस्रहस्तप्रथिता त्रिलोक स्वामिन्यपि प्रार्थितशस्तदात्री
-
-
सुरेन्द्रवर्गस्तवनीयरूपा । स्फुरज्जगज्जैत्रपराक्रमश्च
श्रीर्देवता विश्वविमोहनीया
यक्षाधिपो विंशतिशस्तहस्त इन्द्राश्चतुःषष्टिरभीष्टदाश्च, त्रिलोकरक्षाप्रभवत् प्रभावाः । यक्षाश्चतुर्विंशतिरार्हतांहि - सेवापवित्रीक्रियमाणगात्राः देव्योऽपि दिव्याव्ययशक्तियुक्ता, भक्ता जिनेष्वार्हतभद्रसक्ताः । उपासते यं गणधारीमन्त्राधिष्ठायिका नित्यमचिन्त्यभक्त्या यन्नाममन्त्रोऽपि जयत्यचिन्त्य - शक्तिर्मरुत्कुम्भमणिद्रुमादीन् । तं सर्व चिन्तातिगशम्महेतुं, श्री गौतमं नौमि भवाब्धिसेतुम् तथा यथाऽब्धिस्तटिनीतरीनां खं तारकाणां विटपी लतानाम् । तथा विभो गौतम सर्वलब्धि - प्रभा महिम्नां भगवंस्त्वमेव मुक्तिं व्रजस्त्वं न्यदधाः स्वनाम्नि सश्रीसखीर्नाथ निजानुलब्धिः । वसत्यो यत्र नरे गणेन्द्र, वसन्ति यत्ता अपि तत्र सर्वाः
[ મહામણિ ચિંતામણિ
11911
॥२॥
11311
11811
11411
॥६॥
||७||
||८||
||६||
119011
119911
कान्ताः शिवाप्तौ तव लब्धयस्त्वां दुःखाद् भ्रमन्त्यः किल वीक्ष्यमाणां । नामापि श्रृण्वन्ति तवेश यत्र, सूत्कण्ठयेवानुसरन्ति तं द्राग् ।।१२।। तवाऽऽतपस्यासमयात्कराब्जे, जज्ञे निलीना खलु केवलश्रीः । दीक्षामिषाद्यन्यदधा यदीय- शिरस्सु तं ते द्रुतमापुरेताम् त्वयाऽऽत्मनो वीरजिनाधिपेना Sभेदस्तथाध्यायि वशेन भक्तेः । अनन्तचिद्दर्शनवीर्यसौख्य- लाभात्तदात्मैव विभो यथाऽभूः
119311
119811