________________
२०६1
[ મહામણિ ચિંતામણિ
Booooooooooooooooooooooooooooooomwwwoooooom
હે ગૌતમ ગુરુ! અગ્નિના ઝળહળતા તેજને પણ ઝાંખું પાડનાર દેહવાળા અને હે શાશ્વત महात्मन् ! गौतम गुरी! तमने नमः॥२. हो!
इति श्री गौतमस्तोत्र-मंत्रं ते स्मरतोन्वहम्,
श्री जिनप्रभसूरेस्त्वं, भव सर्वार्थसिद्धये ॥६॥ મહર્ષિ શ્રી જિનપ્રભસૂરિજીએ બનાવેલ મંત્રગર્ભિત આ ગૌતમ-સ્તોત્રનું જે નિત્ય સ્મરણ કરે છે તેમને માટે આ સ્તોત્ર તમામ મનોકામનાઓ પરિતૃપ્ત કરનારું બની રહો.
*** श्री जिनप्रभसूरिविरचितं
श्री गौतमस्तोत्रम्। श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया
तत्रोत्पन्नप्रसन्नचित्तमनिशं श्रीवीरसेवाविधौ । ज्योतिः संश्रयगौतमान्वयविपत्प्रद्योतनद्योमणिं
___ तापोत्तीर्णसुवर्णवर्णवपुष भक्त्येन्द्रभूतिं स्तुवे ||१॥ के नाम नाभङ्गुरभाग्यसृष्टयै दृष्टयै सुराणां स्पृहयन्ति सन्तः निमेषविध्नोज्झितमाननेन्दुज्योत्स्नां मनोहत्य तवापिबेद्या ॥२॥ निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः। इत्थं न चेत्तर्हि कुतस्त्रिनेत्रनेत्रानलस्तं सहसा ददाह
॥३॥ पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् । सुधाहृदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ||४|| सौभाग्यभनयापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः । यत्त्वां समग्रा अपि लब्धिकान्ताः समालिलिङ्गः समकालमेव ॥५॥ त्वत्पादपीठे विलुठन्तमस्त्विद्नेहभृत्याः किल कल्पवृक्षाः। तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु
॥६॥ पदोर्नखाली तव रोहिणीयं मुदे न कस्याद्भुतकृच्चरित्रा वन्दारुपुंसां वदनेन्दुरन्तः प्रविष्टबिम्बोऽपि शिवाय यस्याः यत्केवलज्ञानमविद्यमानमथात्मनि स्वान्तिषदामदास्त्वम् । लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतच्चरिताद्भुतानाम्
||८|| भवद्गुणानां स्तुतयो गुणज्ञैर्विधीयमाना विबुधाधिपाद्यैः। स्तुत्यन्त स्तोत्रकथागणस्य समाप्तये वृत्करणीभवन्ति न रागवान्नो भजसेऽतिचारं नालम्बसे वक्रगतिं कदाचित् । पुरस्कृतेनोऽपि धनाय नासि तथापि पृथ्वीतनयोऽसि रूढः ॥१०॥
|||
A RRARIAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA A AAAAAAAAA samanamamawermomewomamarpamaaunumanumaameramananewomawwamimammananew s