________________
इ-जीयकप्पो
प्रमादो निद्राविकथामद्येन्द्रियस्वेच्छाप्रवृत्त्यात्मकः । काययोगो धावनवल्गनवरण्डाद्युल्लङ्घनबाह्वाऽऽ स्फालनाद्या अशुभचेष्टाः । वाग्योगोऽङ्गुष्ठपर्वादौ जीव इत्याद्यसद्भूतोद्भावनं भवकम्बलो देवदत्त' इत्यादि छलहिंस्रपरुषालीकपैशुन्यवचनादिः । मनोयोगः परसम्पत्त्यसहनत्वाऽमर्षभयशोकमिथ्याभिसन्धारणरागद्वेषाऽकुशलसङ्कल्पादिः । एतैद्वीरैस्तस्य तस्य कर्मणः प्रविशतः सम्यक्त्व - विरति - निष्कषायत्वाऽप्रमत्तत्वशुभयोगत्वाऽङ्गीकरणकपाटदानेन निवारणमित्यर्थः । विशेषेण निर्जरणं विनिर्जरा पूर्वोपचितशुभाऽशुभकर्मपरिशाटरूपा । सा पुनः समिति - गुप्ति - श्रमणधर्म - भावना - मूलगुणोत्तरगुणपरीषहोपसर्गाधिसहनरतस्य भवति । तत्र समितिगुप्तयः प्रतीताः । श्रमणधर्मो दशधा क्षान्त्यादिः । भावना द्वादशधा अनित्यताद्याः । मूलगुणाः पञ्च प्राणातिपातविरत्याद्याः । उत्तरगुणाः
'पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहावि अ उत्तरगुण मो विआणाहि' ।। ( व्य०सू० ४७०, नि०भा० ६५३४, गु०वि०१-९४)
परीषहाः क्षुदाद्याः
'खुहा पिवासा सीउन्हं दंसाचेलारइत्थिओ । चरिआ निसीहिआ सिज्जा अक्कोसवहजायणा ।। अलाभरोगतणफासा मलसक्कारपरीसहा । पण्णा अण्णाण सम्मत्तं इअ बावीस परीसहा' ।।
(नवतत्त्वप्रकरणम् २७-२८ )
उपसर्गाः दिव्याद्याः
'दिव्वा माणुस्सया चेव तेरिच्छा य विआहिआ । आयसंवेअणीआ य उवस्सग्गा चउब्विहा ।। तत्र दिव्या हास्यात् १ प्रद्वेषात् २ विमर्शात् - मयाऽपि प्रारब्धो ध्यानादेष न चलिष्यती' त्यादिकात् ३ पृथग्विमात्राः - हास्येन प्रारब्धाः प्रद्वेषेण निष्ठां यान्तीत्यादि संयोगजाः ४ । मानुष्या हास्यात् १ प्रद्वेषात् २ विमर्शाद् - 'एष शत्रुपुत्रादिर्वत्र्त्स्यन् ममानर्थाय तदेनमुच्चाटयामी' त्यादिकात् ३ कुशीलप्रतिसेवनार्थाश्चतुर्थव्रतलोपनार्थं स्वैरिस्त्र्यादिकृताः ४ । तैरश्चा भयात् १ प्रद्वेषात् २ आहारहेतोः ३ अपत्यलयनसंरक्षार्थाः ४ । आत्मसंवेदनीया घट्टनात् चक्षुः प्रविष्टरेण्वादिमर्दनात् १ स्तम्भनात् - पादाद्यङ्गानां चिरं स्तब्धत्वेन धरणात् २ श्लेषणात् - तेषामेव वातादिना चिरं सङ्कोच्य धरणात् ३ पतनात् - स्थाण्वाद्यास्फालनेन भूमौ निपतनात् ४ । एते प्रत्येकं चातुर्विध्यात् षोडशेति । ते च संवरनिर्जरे द्विविधे - सर्वतो देशतश्च । तत्रान्त्यगुणस्थानके शैलेशी प्रतिपन्नस्य व्युच्छिन्नक्रियत्वादाद्यसमये एव सर्वसंवरः । द्विचरमसमये तु द्विसप्ततेः चरमसमये चाऽऽयुषा सह त्रयोदशानामुत्तरप्रकृतीनां निर्जरणात् सर्वनिर्जरा । शेषकाले देशसंवरो देशनिर्जरा च । ते संवरनिर्जरे मोक्षस्य पथः । कोऽर्थः ? संवरनिर्जराभ्यां नवकर्माऽनादानेन पुरातनकर्मक्षपणेन च मोक्षे गम्यते । तयोश्च संवरनिर्जरयोस्तपः पथः । कोऽर्थः ? तपः कुर्वतां संवरविनिर्जरे भवतः । तपसश्च । चशब्दोऽप्यर्थे ।