________________
जइ - जीयकप्पो अह' त्ति । अयं जारिसो देसो रुक्खवाविसरतडागोवसोभितो एरिसो अन्नो नत्थि । सुहविहारो सुलभवसहि भत्तोवकरणादिआ य बहू गुणा । सालिकुल्मासादिआ य बहू सस्सा निष्फज्जति अ । गोमहिसिपउरत्तणतो अ पउरगोरसं । सरीरेण वत्थादिएहिं सुंदरो जणो । अभिजायत्तणतो अ कुलीणो न साहुमुवद्दवकारी । एमादिएहिं गुणेहिं भावपडिबद्धो निक्कारणतो वा वयति प्रशंसतीत्यर्थः । गिहीण कज्जाणं गुरुलाघवेणं संपसारितो संपसारओ। असंजयाण भिक्खू कज्जेसु असंजमप्पवत्तेसु । जो देइ सामत्थं संपसारो उ नायबो'।।
___ (नि०भा० ४३६१, गु०वि० ३/५४ टीका) जे भिक्खू असंजयाणं असंजमकज्जपवत्ताणं पुच्छंताणं अपुच्छताणं वा सामत्थं देइ-मा एवं इमं वा करेहि । इत्थ बहुदोसा जहाहं भणामि तहा करेहि त्ति । एवं करितो संपसारओ भवति । ते अ इमे असंजमकज्जागिहिनिक्खमणपवेसे आवाहविवाहविक्कयकए वा । गुरुलाघवं कहते गिहिणो खलु संपसारीओ' ।।
(नि०भा० ४३६२, गु०वि० ३/५४ टीका) गिहीणं असंजयाणं गिहाओ दिसि जत्ताए वा निग्गमयं देइ । जत्ताओ वा आगयस्स पवेसं देइ । आवाहो बिट्टिआलंभणयं सुहं दिवसं कहेइ मा वा एअस्स देहि इमस्स वा देहि । विवाहपडलमादिएहिं जोइसगंथेहिं विवाहवेलं देइ । अग्धकंडमादिएहिं गंथेहि इमं दव्वं विक्किणाहि इमं वा किणाहि । एवमादिएसु कज्जेसु गिहीणं गुरुलाघवं कहितो संपसारत्तणं पावइ । एवं प्रकल्पाध्ययनाभिहित स्वरूपा यथाछन्द-पार्श्वस्थकशीला-ऽवसन्न-संसक्त-नियत-काथिक-दार्शनिक- मामाक-सम्प्रसारका एते दश न वन्दनीया न प्रशंसनीयाश्च । यदुक्तम्एएसामण्णतरं जे भिक्खु पसंसए अहव वंदे । सो आणा अणवत्थं मिच्छत्तविराहणं पावे' ।।
(नि०भा० ४३६३, गु०वि० ३/५४ टीका) पासत्थाई बंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसो एमेव कुणइ तह कम्मबंधं च' ।। अतो यथाछन्दादीनां वन्दने प्रायश्चित्तं तच्च प्रस्तुतगाथया (मूलगाथा २२२) प्रतिपाद्यते-यथाछन्दस्य अभ्युत्थाने अअलिकरणे च प्रत्येकं चतुर्गुरुकाः । अभ्युत्थानं च षोढा अभिमुखोत्थानम् , आसनोपढौकनम् , किंकरोमीति भणनम्, धर्मच्युतस्य पुनर्धर्म स्थापनरूपमभ्यासकरणम्, अभेदरूपा अविभक्तिः एतत्पञ्चपदरूपः संयोगश्च। उक्तं चअन्भुट्टाणे आसण किंकर अभासकरण अविभत्ती । संजोगविहिविभत्ता अब्भुट्ठाणे वि छट्ठाणा' ।।
(नि०भा० २१११)
A. अभिनवपरिणीताया वध्वा वरगृहे आनयनम् । B. ग्रन्थविशेषः ।