________________
जइ - जीयकप्पो सव्वकालं धम्मो न कहेअब्बो । जहा पडिलेहणाइसंजमजोगाणं सुत्तत्थपोरिसीण य आयरिअगिलाणमादिकिच्चाण य परिहाणी भवइ । अतो न काहिअत्तं कायबं । जया पुण धम्मं कहेइ तया नाउं साधुसाधुणीण य बहु गच्छुवग्गहं । खित्तं' ति । ओमकाले बहूणं साहुसाहुणीणं उवग्गहकरा इमे दाणसट्टादि भविस्संति(त्ति?) धम्मं कहेइ, रायादिपुरिसं वा नाउं कहिज्जा । महाकुले वा इमेण इक्केण उवसतेणं पुरिसेणं बहू उवसमंतीति कहिज्जा ।। जणवयववहारेसु नडनड्डादिसु वा जो पेक्खणं करेइ सो पासणिओ । लोइअववहारेसु लोए सत्थादिएसु कज्जेसु । पासणिअत्तं कुणई पासणिओ सो उ नायबो' ।।
(नि०भा० ४३५६, गु०वि० ३/५४ टीका) लोइअववहारेसु त्ति । अस्य व्याख्यासाधारणे विरेगं साहइ पुत्त पडए अ आहरणं । दुण्ह य इक्को पुत्तो दुण्णि अ महिला उ एगस्स' ।।
(नि०भा० ४३५७, गु०वि० ३/५४ टीका) दुण्हं सामन्नं साधारणं तस्स विरेगो विभयणं । तत्थन्ने पासणिआ छेत्तुमसमत्था सो भावत्थं नाउं छिंदति । कहं ? इत्थ उदाहरणं भण्णति-एगस्स वणिअस्स दो महिलाओ तत्थेगीए पुत्तो । एअं उदाहरणं जहा नमुक्कारनिज्जुत्तीए । पडगआहरणंपि जहा तत्थेव । एवं अन्नेसु वि बहुसु लोगववहारेसु पासणिअत्तं करेति छिंदति वा । लोए सत्थादिएसु' त्ति । अस्य व्याख्याछंदं निरुत्तं सदं अत्थं वा लोइआण सत्थाणं । भावत्थं च पसाहइ छलिआई उत्तरे सउणे'।।
__ (नि०भा० ४३५८, गु०वि० ३/५४ टीका) छंदादिआणं लोगसत्थाणं सुत्तं कहेइ अत्थं वा । अहवा- अत्थं व' त्ति । अत्थसत्थं सेतुमादिआण वा बहूणं कज्जाणं कोडिल्लयाण य वेसिअमादिआण य भावत्थं पसाहइ । छलिअ सिंगारकहा त्थीवण्णगादी । उत्तरे' त्ति । ववहारे उत्तरं सिक्खवेइ । अहवा-उत्तरेत्ति । लोउत्तरे वि सउणरुआदीणि कहयति । ममीकारं करितो मामाओआहार उवहि देहे विआर विहार वसहि कुलग्गामे । पडिसेहं च ममत्तं जो कुणई मामओ सो उ' ।।
___ (नि०भा० ४३५९, गु०वि० ३/५४ टीका) उवगरणादिसु जहासंभवं पडिसेहं करेति मा मम उवगरणं कोइ गिण्हउ । एवं अन्नेसु वि विहारभूमिमादिएसु पडिसेहं सगच्छपरगच्छयाणं वा करेति । आहारादिएसु चेव सब्बेसु ममत्तं करेति । भावपडिबंधं एवं करितो मामाओ भवति । विविधदेसगुणेहिं पडिबद्धो मामाओ इमोअह जारिसओ देसो जे अ गुणा इत्थ सस्सगोणादी । सुंदर अभिजाय जणा मामाति निक्कारणा वदति' ।।
(नि०भा० ४३६०, गु०वि० ३/५४ टीका)