________________
जइ - जीयकप्पो सप्रत्यपायायां दर्शनापाये चतुर्लघु । ब्रह्माद्यपाये चतुर्गुरु । सभेदायां चतुर्गुरु । तथा वमने साते च चतुर्गुरु । तथा हस्तशताद् बहिर्गमनागमनादौ ईर्याया ईर्यापथिक्या अप्रतिक्रमणे उपयोगाकरणे च लघुमासः । तथा पौरुषीचतुष्टये स्वाध्यायाकरणे गुरुको मासः । साधुना हि सततं विशुद्धस्वाध्यायध्यानबद्धादरेण भाव्यम् । यदुक्तं श्रीमहानिशीथेगोयमा ! णं पवज्जा-दिवस-पभिईए जहुत्त-विहिणोवहाणेणं जे केई साहू वा साहुणी वा अपुव-नाणगहणं न कुज्जा तस्सासई विराहियं सुत्तत्थोभयं सरमाणे एगग्ग-चित्ते पढम-चरम-पोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा ! णाणकुसीले णेए । से भयवं ! जस्स अइगुरुय-नाणावरणोदएणं अहंनिसं पहोसेमीणस्स संवच्छरेणावि सिलोगऽद्धमवि णो थिरपरिचियं भवेज्जा से किं कुज्जा ? गोयमा ! तेणावि जावज्जीवाभिग्गहेणं सज्झायसीलाणं वेयावच्चं तहा अणुदिणं अड्डाइज्जे सहस्से (२५००) पंचमंगलाणं सुत्थत्थोभए सरमाणे गग्गमाणसे पहोसिज्जा । से भयवं ! केणं अटेणं ? गोयमा ! जे भिक्खू जावज्जीवाभिग्गहेणं चाउक्कालियं वायणाइ जहासत्तीए सज्झायं न करेज्जा से णं णाणकुसीले णेए । अन्नं च-जे केई जावज्जीवाभिग्गहेण अपुलं नाणाहिगमं करेज्जा, तस्सासत्तीए पुबाहियं गुणेज्जा, तस्सावियासत्तीए पंचमंगलाणं अड्डाइज्जे सहस्से परावत्ते सेवि आराहगे तं च नाणावरणं खवित्ताणं तित्थयरे इ वा गणहरे इ वा भवित्ता णं सिज्झिज्जा। से भयवं ! । केण अटेणं एवं बुच्चइ जहा णं चाउक्कालियं सज्झायं कायव्वं ? गोयमा । मण-वयण-कायगुत्तो नाणावरणं खवेइ अणुसमयं । सज्झाए वटतो खणे खणे जाइ वेरग्गं ।।१०८।। उड्डमहे-तिरियमि य जोइस-वेमाणिया य सिद्धी य । सबो लागालोगो सल्झाय-विउस्स पच्चक्खो ।।१०९।। दुवालस-विहंमिवि तवे साभिंतरबाहिरे कुसल-दिढे । णवि अत्थि न वि य होही सज्झायसमं तवोकम् ।।११०।। एग-दुति-मासक्खमणं संवच्छरमवि य अणसिओ होज्जा । सज्झायझाणरहिओ एगोवासफलं पि ण लभेज्जा ।।१११।। उग्गम-उपायण-एसणाहिं सुद्धं तु निच्च भुंजतो । जइ तिविहेणाउत्तो अणुसमय भवेज सज्झाए ।।११२।। ता तं गोयम ! एगग्गमाणसत्तं ण उवमिउं सक्का । संवच्छरखवणेणवि जेण तहिं णिज्जराऽणंता ।।११३ ।। (युग्मम्) पंचसमिओ तिगुत्तो खंतो दंतो य निज्जरापेही । एगग्गमाणसो जो करेजा सज्झायं सो मुणी मन्ने ।।११४ ।। जो वागरे पसत्थं सुयनाणं जो सुणेइ सुद्धभावो । ठइयासव-दारत्तं तक्कालं गोयमा ? दोण्हं ।।११५ ।। एगपि जो दुहत्तं सत्तं पडिबोहिउं ठवइ मग्गे । ससुरा-ऽसुरंमि वि जगे तेणेह घोसिओ अमाघाओ ।।११६ ।। धाउ-पहाणो कंचणभावं न य गच्छई किया-हीणो । एवं भव्वोवि जिणोवएस-हीणो न बुझेज्जा ।।११७।। A. प्रघोषयतः। B. दुःखार्तं । C. अभयघोषणा ।