________________
[श्रु०१। अ०१ । उ०१ । सू०६ ]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
जन्तुः मनुष्यो वा, प्राधान्यात् च पुरुषस्य उपादानम्, उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते, दिशो अनुदिशो वा अनुसञ्चरति से: अपरिज्ञातकर्मा अपरिज्ञातं कर्म्म अनेन इति अपरिज्ञातकर्मा, खलुः अवधारणे, अपरिज्ञातकर्मैव दिगादौ भ्राम्यति, नेतर इति । उपलक्षणं चैतत्, अपरिज्ञातात्मा अपरिज्ञातक्रियश्च इति । यश्च अपरिज्ञातकर्मा स सर्वा दिशः सर्वाः च अनुदिशः सेहैति = स्वयंकृतेन कर्मणा सह अनुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां च उपसङ्ग्रहार्थम् ।
स यदाप्नोति तद् दर्शयति
अणेगरूवाओ जोणीओ संधेइ त्ति । अनेकं सङ्कट - विकटादिकं रूपं यासां ताः तथा, यौति=मिश्रीभवति औदारिकादिशरीरवर्गणापुद्गलैः असुमान् यासु ता योनयः प्राणिनां उत्पत्तिस्थानानि। अनेकँरूपत्वं च आसां संवृत-विवृतोभय-शीतोष्णोभयरूपतया । यदि वा चतुरशीतियोनिलक्षभेदेन, ते चामी चतुरशीर्तिलक्षाः—
44
'पुढवि जल जलण मारुय एक्वेक्वे सत्त जोणिलक्खाओ । वण पत्तेय अणंते दस चोद्दस जोणिलक्खा उ ॥
विगिलिंदिएसु दो दो चउरो चउरो य णारय- सुरेसु ।
तिरिए होंति चउरो चोइस लक्खा य मणुसु ॥" [ बृहत्सं० ३५१-३५२] तथा शुभा - ऽशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते—
४.४
“सीयादी जोणीओ चउरासीती य सयसहस्सेहिं । असुहाओ य सुहाओ तत्थ सुहाओ इमा जाण ॥ अस्संखाउमणुस्सा राईसर संखमार्दियाऊणं । तित्थयरनामगोयं सव्वसुहं होइ नायव्वं ॥ तत्थ वि य जातिसंपन्नयादि सेसा उ होंति असुहाओ । देवे किब्बिसादी सेसाओ होंति उ सुहाओ ॥ पंचिंदियतिरिएसुं हृय-गयरेयणा हवंति F सुहाओ । सेसाओ असुहाओं" हवंति एगिंदियादीया ॥
१५
टि० १. सोऽपरिज्ञातं क० ख ॥। २ सहेति घ ङआदर्शा ऋते ॥ ३ ०रूयाओ क ॥।
४. ०कस्वरू० ङ ॥ ५ ० तिलक्ष० घ ङ ॥ ६. ०तिर्लक्षाः ग ।। ७. सत्त सत्तलक्खा उ ख विना । ८. ०कत्वं गा० ख ॥। ९. ०हस्साइं ग १०. जाणे घ । जाणो च ॥ ११. ० दिआऊणं ग घ ङ । ०दिआयूणं च ॥ १२-१४ य ग ॥ १३. ०रयणे ग ङ ॥ १५. ०ओ सुभवन्नेगिं० कआदर्शाद् विना ॥
वि०टि० * 'पुढिव-दग - अगणि- मारुय एक्वेक्वे सत्त जोणिलक्खओ' इति बृहत्सङ्ग्रहण्यौ पूर्वार्धम्