SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ क्षेत्रदिग्स्व रूपम् [श्रु०१। अ०१। उ०१। नि०४५] ॥४३|| सोमा ईसाणा वि य विमला य तमा य बोद्धव्वा ॥४३॥ इंदग्गेई इत्यादि । आसामाद्या ऐन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्त अवसेयाः । ऊर्द्धं विमला, तमा चाध इति । स्थापना चेयम् आसामेव स्वरूपनिरूपणाय आह[नि०] दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरा दोण्णि ॥४४॥ दुपए इत्यादि । चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिश:चतस्र एकप्रदेशरचनात्मिका: अनुत्तरा-वृद्धिरहिताः, उर्धा-ऽधोदिग्द्वयं तु अनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् ॥४४।। किञ्च[नि०] अंतो सादीयाओ बाहिरपासे अपज्जवसियाओ । सव्वाणंतपदेसा सव्वा य भवंति कडजुम्मा ॥४५॥ अंतो इत्यादि । सर्वा अपि अन्तः मध्ये सादिकाः, रुचकाद्या इति कृत्वा, बहिः च अलोकाकाशाश्रयणाद् अपर्यवसिताः । सर्वाः च दशापि अनन्तप्रदेशात्मिका भवन्ति । कडजुम्म त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशाः ते चतुष्ककेन अपह्रियमाणाः चतुष्कावशेषा भवन्ति, तत्प्रदेशात्मिकाश्च दिश आगमसञ्ज्ञया कडजुम्म त्ति शब्देन अभिधीयन्ते, तथा चागमः "कइ णं भंते ! जुम्मा पण्णत्ता ? गोयमा ! चत्तारि जुम्मा पण्णत्ता, तं जहाकडजुम्मे 'तेओए दोवरजुम्मे कलिओए । से केणऽद्वेणं भंते ! एवं वुच्चति ? गोयमा ! जे णं रासी चउक्कगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया से णं कडजुम्मे , एवं तिपज्जवसिते तेओए, दुपज्जवसिते दोवरजुम्मे, एगपज्जवसिते कॅलिओए' [ व्या०प्रज्ञ०२५/४/७३५ ] त्ति ॥४५॥ पुनरपि आसां संस्थानमाह टि० १. ०नायम् ङ ॥ २. ०साय दु० क ख ॥ ३. ०सा पुव्वाय अणु० ख। ०सा चउरो य अणु० झ ॥ ४. दिण्णि क। दण्णि ठ ॥ ५. अंते झ ॥ ६. य पज्ज० क झ ॥ ७. उञ ॥ ८. ०डजम ९. ०न्ति । सव्वा य भवंति कड० खपुस्तकमृते ॥ १०. ०वन्तीति कृत्वा तत्प्र० ग ॥ ११. बायरजुम्मे ग घ ङ च ॥ १२. बादरजुम्मे कप्रत्या विना ॥ १३. कलितोते त्ति ङ ।। वि०टि० # "तेओए इति त्रेतायुग्म द्वापरयुग्म कलियुग्म' जै०वि०प० ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy