SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०१। नि०४६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [नि०] सगडुड्डिसंठियाओ महादिसाओ य होंति चत्तारि । मुत्तावली य चउरो दो चेव य होति रुयगनिभा ॥४६॥ सगडुद्धीत्यादि । महादिशः चतस्रोऽपि शकटोद्धिसंस्थानाः, विदिशः च मुक्तावलीनिभाः, उर्द्धा-ऽधोदिग्द्वयं रुचकाकारमिति ॥४६।। तापदिशमाह[नि०] जस्स जओ आइच्चो उएइ सा तस्स होइ पुवदिसा । जत्तो अत्यमेई अवरदिसा सा उ नायव्वा ॥४७॥ [नि०] दाहिणपासम्मि य दाहिणा दिसा उत्तरा ये वामेणं । एया चत्तारि दिसा तावक्खेत्ते उ अक्खाया ॥४८॥ जस्सेत्यादि, दाहिणेत्यादि । तापयतीति तापः= आदित्यः, तदाश्रिता दिक्-तापदिक्, शेषं सुगमम्, केवलं दक्षिणपार्थादिव्यपदेशः पूर्वाभिमुखस्य इति दृष्टव्यः ॥४७-४८॥ तापदिगङ्गीकरणेन अन्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह[नि०] जे मंदरस्स पुव्वेण मणुस्सा दोहिणेण अवरेणं । जे यावि उत्तरेणं सव्वेसिं उत्तरो मेरू ॥४९॥ [नि०] सव्वेसि उत्तरेणं मेरू लवणो य होइ दाहिणओ । पुव्वेणं तु उदेती अवरेणं अत्थमइ सूरो ॥५०॥ __ जे मंदरस्सेत्यादि, सव्वेसिमित्यादि । ये मन्दरस्य=मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादित्वं वेदितव्यम्, तेषां उत्तरो मेरुः दक्षिणेन लवण इति तापदिगङ्गीकरणेन । शेषं स्पष्टम् ॥४९-५०॥ प्रज्ञापकदिशमाह[नि०] जत्थ य जो पन्नवओ कस्सई साहइ दिसाण उ निमित्तं । जत्तोमुहो य ठोयइ सा पुव्वा पच्छओ अवरा ॥५१॥ टि० १. ०डुद्धिसं० ख झ ञ ठ ।। २. ०ओ हवंति च० ब ठ ॥ ३. ०वलिया च० ख ज झ । ०वलीउ च० च ॥ ४. ०व हवंति रु० ज ॥ ५. चतस्त्रोऽपि मुक्ता० ख ॥ ६. उवेति च ।। ७. पुव्वा उत्र ।। ८. ०त्थमइ उ अव० ठ ॥ ९. उठ ॥ १०. मुखेषु दृष्ट० ख ॥ ११. मणूसा कप्रतिमृते ॥ १२. दक्खिणेण च ॥ १३. उत्तरे ख ज झ ठ विना ॥ १४. ०सिमुत्त० ॥ १५. ०णं उद्रुती अ० ख ज ठ ॥ १६. उवेई ॥ १७. रेण य अ० ज झ ञ ॥ १८. ०त्थमे सू० झ ञ ॥ १९. पूर्वादिदिक्त्वं ङ॥ २०. वि छ ज ठ । य ॥ २१. ०सासु य नि० कप्रत्या विना ।। २२. ठाती ख छ । ठाई ज झ ञ ठ ।।
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy