________________
[श्रु०१। अ०१। उ०१। नि०४०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् लोके–'भोक्तव्यं वा शयितव्यं वे'ति एवं पूर्वस्या वा दक्षिणस्या वा इति । दिशतीति दिक्, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं वा इति भावः । तां नियुक्तिकृद् निक्षेप्तुमाह[नि०] णामं ठवणा दविए खेत्ते तावे य पन्नवग भावे ।
एस दिसाणिक्खेवो सत्तविहो होइ नायव्वो ॥४०॥ नाममित्यादि । नाम-स्थापना-द्रव्य-क्षेत्र-ताप-प्रज्ञापक-भावरूपः सप्तधा दिनिक्षेपो ज्ञातव्यः । तत्र सचित्तादेः द्रव्यस्य दिग् इति अभिधानं नामदिक् । चित्रलिखितजम्बूद्वीपादेः दिग्विभागस्थापनं स्थापनादिक् ॥४०॥
द्रव्यदिग्निक्षेपार्थमाह[नि०] तेरसपएसियं खलु तावइएसुं भवे पएसेसुं ।
जं दव्वं ओगाढं जहन्नगं तं दसदिसागं ॥४१॥ तेरसेत्यादि । द्रव्यदिग् द्वेधा- आगमतो नोआगमतश्च । आगमतो ज्ञाता अनुपयुक्तः, नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्ता तु इयम्- त्रयोदेशप्रादेशिकं द्रव्यं आश्रित्य या प्रवृत्ता । खलुः अवधारणे, त्रयोदर्शप्रादेशिकमेव दिक्, न तु दशप्रादेशिकं यत् कैश्चिद् उक्तमिति । प्रदेशा:= परमाणवः, तैः निष्पादितं कार्यद्रव्यं तावत्सु एव क्षेत्रप्रदेशेषु अवगाढं जघन्यं द्रव्यं आश्रित्य दशदिग्विभागपरिकल्पनातो द्रव्यदिग् इयमिति । तत्स्थापना त्रिबाहुकं नवप्रदेशिकं अभिलिख्य चतसृषु दिक्षु एकैकगृहवृद्धिः कार्या ॥४॥
क्षेत्रदिशमाह[नि०] अट्ठपएसो रुयगो तिरियं लोयस्स मज्झयारम्मि ।
__ एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥४२॥ अद्वेत्यादि । तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्वन्तः द्वौ सर्वक्षुल्लकप्रतरौ तयोः उपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थानाः, अधस्तनस्यापि चत्वारः तथाभूता एव इति एषः अष्टाकाशप्रदेशात्मक: चतुरस्रो रुचको दिसामनुदिशां च प्रभवः=उत्पत्तिस्थानम् ॥४२।। अभिधानानि आह[नि०] इंदग्गेयी जम्मा य नेई वारुणी य वायव्वा ।
टि० १. ०धा निक्षे० क ।। २. द्रव्यनिक्षे० क ॥ ३. तूगाढं छ । ४. ०सामं च ।। ५.-६ ०शप्रदे० ग घ ङ च ।। ७. न पुनर्दश० कप्रतेविना ।। ८. ०शप्रदे० ख घ ङ॥ ९. एसो य भवे झ ।। १०. ०मध्ये दे० च ॥ ११. ०शे सर्वतो द्वौ क्षुल्ल० ख ॥ १२. ०दग्गीई ज झ । ०दग्गीयी च ॥
२४