SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ चरणनिक्षेपः [श्रु०१। अ०१। उ०१। नि०२९] एसो उ बिइयभेओ चउव्विहो होइ नायव्वो ॥२७॥ उग्गेणेत्यादि, सुद्देण इत्यादि । अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम्उग्रपु०-क्षत्ता | वैदेहपु०-क्षत्तास्त्री | निषादपुं०-अम्बष्ठी | शूद्रपुरु-निषादस्त्री | स्त्री-श्वपाक: __ =वैणवः स्त्री शूद्री वा बोक्कसः | =कुक्कुड: ॥२६-२७॥ गतं स्थापनाब्रह्म । इदानीं द्रव्यब्रह्मप्रतिपादनायाह[नि०] देव्वं सरीरभविओ अन्नाणी बत्थिसंजमो चेव । ___ भावे उ बत्थिसंजम नायव्वो संजमो चेव ॥२८॥ दारं ॥ दव्वमित्यादि । ज्ञशरीर-भव्यशरीव्यतिरिक्तं शाक्य-परिव्राजकादीनां अज्ञानानुगतचेतसां बस्तिनिरोधमात्रं विधवा-प्रोषितभर्तृकादीनां च कुलव्यवस्थार्थं कारिताऽनुमतियुक्तं द्रव्यब्रह्म । भावब्रह्म तु साधूनां बस्तिसंयमः, अष्टादशभेदरूपोऽपि अयं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वाद् अस्य इति । अष्टादश भेदास्त्वमी "दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ॥" [ प्रशम० १७७] ॥२८॥ चरणनिक्षेपार्थमाह[नि०] चरणम्मि होइ छक्कं गइमाहारे गुणे य चरणं च । । खेत्तम्मि जम्मि खेत्ते काले कालो जहिं जो उ ॥२९॥ चरणम्मीत्यादि । चरणं नामादि षोढा । व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति गतिभक्षण-गुणभेदात् । तत्र गतिचरणं गमनमेव । आहारचरणं मोदकादेः । गुणचरणं द्विधालौकिकं लोकोत्तरं च । लौकिकं यद् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते । लोकोत्तरं साधूनां अनुपयुक्तंचरणं उदायिनृपमारकादेः वा । क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद् वा शालिक्षेत्रादिचरणमिति । । कालेऽपि एवमेव ॥२९॥ भावचरणमाह टि० १. एसो बिइओ भेओ ख ज ठ । एसो उ ठिईभेओ छ । एसो विगइभीओ झ ॥ २. ०पु आंस स्त्री सता स्त्री वा बोकसः क । ०प अंब० स्त्री सता स्त्री बोकसः ग च ॥ ३. अम्बष्ठा घ ॥ ४. सूतपुः नि० ग च ॥ ५. कुक्कुट: ख । कुक्कुरक घ ङ। कुकुडक ग । कुर्कुडः च ॥ ६. दव्वे स० छ । ७. ०जमो ना० ख ज झ ठ। ०जमु ना० ।। ८. ०शसंय० ख ॥ ९. । अप्रतिभ्यामृते ॥ १०. चरणाइ झ । चरणे वा ञ ॥ ११. ०हिं होति च ॥ १२. ०युक्तं च० घ ॥ १३. भावमाह ग घ ङ॥ य क १७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy