________________
[श्रु०१। अ०१। उ०१। नि०२३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
अम्बेत्यादि । अम्बष्ठ उग्रः निषादः अयोगवं मागधः सूतः क्षत्ता वैदेहः चाण्डालः च इति ॥२२॥ कथमेते भवन्ति ? इत्याह[नि०] एगंतरिए इणमो अंबट्ठो चेव होइ उग्गो ये ।
बीयंतरिय निसाओ परासवं तं च पुण एंगे ॥२३॥ [नि०] पडिलोमे सुद्दाई अजोगवं मागहो य सूओ य ।
एगंतरिए खत्ता 'वेदेहा चेव नोयव्वा ॥२४॥ [नि०] बितियंतरिए नियमा चंडालो सो य होइ नायव्वो ।
अणुलोमे पडिलोमे एवं एए भवे भेया ॥२५॥ एगंतेत्यादि, पडिलोमे इत्यादि, बीयंतरिए इत्यादि । आसामर्थो यन्त्रकादवसेयः, तच्चेदम्ब्राह्म० पु०- क्षत्रि०पु०- बाह्म०पु०-शूद्रस्त्री= | शूद्रपु०-वैश्यस्त्रीवैश्यस्त्री-अम्बष्ठः शूद्रा स्त्री-उग्रः | निषादः परासवो वा | अयोगवं वैश्यपु०-क्षत्रियस्त्री | क्षत्रियपुरु०- | शूद्रः पुरुषःक्षत्रियस्त्री=मागधः । ब्राह्मणस्त्री-सूतः । क्षत्ता
वैश्यपु०-ब्राह्मस्त्री- शूद्रःपु०-ब्राह्म स्त्री| वैदेहः
चाण्डालः एतानि नव वर्णान्तराणि । इदानीं वर्णान्तरसंयोगोत्पत्तिमाह[नि०] उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं ।
अंबट्ठी सुद्दीए व बोक्कसो जो निसाएणं ॥२६॥ [नि०] सुद्देण निसाईए कुक्कुडओ सो 3 होइ नायव्वो ।
||२३-२५॥
टि० १. अम्बुष्टव्यः उ० च । उम्बष्ठ घ ॥ २. ०गवः मा० ङ॥ ३. ०ण इमो अं० क छ ।। ४. अंबद्दो ख ज झ । अंबोट्टो ञ। ५. उ ख ॥ ६. बिइयंत० ख ज ठ॥ ७. परोम( स? )वं क । परासरं तं झ ञ ॥ ८. ०ण वेगे ठ ।। ९. एगो क ज ॥ १०. सूए य ज ॥ ११. वेदेहो ज ॥ १२. नायव्वो ब ॥ १३. ०लो एस हो० ब । ०लो सो वि हो० ठ॥ १४. परासरो वा क ख च ॥ १५. ०गवः च ॥ १६. अंबुट्ठी ख ज । अम्बोट्ठी छ । १७. सूईए ख ञ ठ ॥ १८. य बुक्कसो ठ विना ।। १९. सूएण ख ञ ठ । २०. कुक्कुरओ ख ज ठ ॥ २१. वि ठ । य ख ।।
१६