SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सर्वद्रव्येषु महाव्रतावतारः [श्रु०१। अ०१। उ०१। नि०१५] [नि०] छज्जीवणिया पढमे बितिए चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तेदेकदेसैण दव्वाणं ॥१५॥ दारं ॥ छज्जीवणिया इत्यादि । स्पष्टा ॥१५॥ कथं पुनः महाव्रतानां सर्वद्रव्येषु अवतारः, न सर्वपर्यायेषु इति ?, उच्यतेयेनाभिप्रायेण चोदितवान् तं आवि:कर्तुमाह "नणु सव्वनहपदेसाणंतगुणं पढमसंजमट्ठाणं । छव्विहपरिवुड्डीए छट्ठाणाऽसंखया सेढी ॥ अन्ने के पज्जाया जेऽणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥ अन्ने केवलगम्म त्ति ते मती ते य के तदब्भहिया । एवं पि होज्ज तुल्ला णाणंतगुणत्तणं जुत्तं ॥ आo-'सेढी सणाणदंसणपज्जाया तेण तप्पमोणा सा । इह पुण चरित्तमेत्तोपयोगिणो तेण ते थोवा ॥" [विशेषाव०भा०२७५५-५८] अयं आसां अर्थः लेशत:- ननु इति असूयायाम् । संयमस्थानानि असङ्ख्यातानि द्रव्यार्थतया तावद् भवन्ति । तेषां यद् जघन्यं तद् अविभागलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैः अनन्ताविभागलिच्छेदात्मकं भवति । तच्च पर्यायसङ्ख्यया निर्दिष्टं सर्वाकाशप्रदेशसङ्ख्याया अनन्तगुणम्, सर्वनभःप्रदेशवर्गीकृतप्रमाणमित्यर्थः । ततो द्वितीयादिस्थानैः असङ्ख्यातगच्छगतैः अनन्तभागादिकया वृद्ध्या षट्स्थानकानां असङ्ख्येयस्थानगता श्रेणिः भवति। एवं चैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुम्, किं पुनः सर्वाण्यपि इत्यतः केऽन्ये पर्यायाः येषां अनन्तभागे व्रतानि वर्तेरन् इति । स्यान्मतिः- अन्ये केवलगम्या इति, इदमुक्तं भवति- केवलगम्या टि० १. ०मे वयम्मि चरिमे बितिए य ख ज झ ठ। ०मे चरिमे बितिए य छ ज ॥ २. तहेक्कदे० छ । तदिक्कदे० ज । तदेक्कदे० ख ज झ ठ ।। ३. ०से य दव्वाइं ख ॥ ४.०र: इति न सर्व० ग च ऋते ।। ५. ०रिवड्डीए घ ङच ॥ ६. जे पज्जत्ता चरि० ख ॥ ७. ते ग च ॥ ८. तयणं० ग च ॥ ९. होति ख ॥ १०. आ० इति ख ग घ प्रतिषु नास्ति ॥ ११. सेढी सुणा० ग च ॥ १२. ०माणे सा ग ॥ १३. ०ङ्ख्यातपलिच्छेदानि द्रव्या० ख ॥ १४. जघन्यतरंतद् च ॥ १५. परिच्छे० ग विना ।। १६. ०नम् अनन्तावि० ग॥ १७. न्याः तेषा० ग ॥ १८-१९. केवलिग० क घ ङ॥ वि०टि०* येतत्तो इति ये पर्याया तत: संयमस्थानात, तत् चारित्रम् जै०वि०प० ॥A"पलिच्छेद इति खण्डानि" जै०वि०प० । केन्ये इति, अणंतभागमित्यादिनियुक्तिवचनमाशक्याह पर:-केन्ये पर्यायाः" जै०वि०प०॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy