SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ तीर्थप्रवर्त्तनादौ आचारः संत[ ?सत्थ ]गुणदीवणा वि य एगेत्थगुणा हवंतेए ।।" [ बृ०क०भा०१७३ इदानीं प्रवर्तेनाद्वारम्— कदा पुनर्भगवता आचारः प्रणीतः ? इत्यत आह— [ नि० ] सव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एक्कारस आणुपुव्वीए ॥८ ॥ दारं ॥ [ नि० ] [श्रु०१ । अ०१ । उ०१ । नि०१०] सव्वेसिमित्यादि । सर्वेषां तीर्थकराणां तीर्थप्रवर्तनादौ आचारार्थः प्रथमतया अभूद् भवति भविष्यति च, ततः शेषाङ्गार्थ इति । गणधरा अपि अनया एव आनुपूर्व्या सूत्रतया ग्रन्थन्तीति ॥८॥ इदानीं प्रथमत्वे हेतुमाह आयारो अंगाणं पढमं अंगं दुवालसण्हं पि । एत्थ य मोक्खोवाओ एस य सारो पवयणस्स ॥९॥ दारं ॥ = 11911 आयारो इत्यादि । अयं आचारो द्वादशानां अङ्गानां प्रथमं अङ्गमिति अनूद्य कारणमाह-यतोऽत्र मोक्षोपायः चरण-करणं प्रतिपाद्यते । एष च प्रवचर्नसारः, प्रधानमोक्षहेतुप्रतिपादनात् । अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतया उपन्यास इति ॥९॥ ७ इदानीं गणिद्वारम्– साधुवर्गे गुणगणो वा गण इति, सोऽस्य अस्तीति गणी । आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह [ नि० ] आयारम्मि अहीऍ जं णाओ होइ समणधम्मो उ I तम्हा आयारधरो भाइ पढमं गणिट्ठाणं ॥ १०॥ दारं ॥ आयारम्मीत्यादि । यस्माद् आचाराध्ययनात् क्षान्त्यादिकः चरण - करणात्मको वा श्रमणधर्मः परिज्ञातो भवति तस्मात् सर्वेषां गणित्वकारणानां आचारधरत्वं प्रथमम् = टि० १. ० गट्ठगु० ख ग ॥ २. ०र्तनद्वा० ख ॥। ३. ०दाचारा० क ग च ॥। ४. एसो सारो ख ठ ।। ५. अप्यङ्ग० ग । अङ्गानामपि प्रथ० घ ङ ॥ ६. ० नस्य सारः ग घ ङ । ७. अत्रावस्थित० घ ङ ॥ ८. ०ए पन्नाओ क ॥। ९. य अ ॥ १०. ०रो वुच्चइ झ ॥ चाभिधानेन बद्धे सूत्रे सूत्रस्य लाघवं भवति । तथा विवक्षितार्थस्य असम्मोहः - निस्सन्दिग्धा प्रतीति: यथा श इति वा पुरन्दर इति वा इन्द्र इति वा इत्यादि उक्ते शक्रशब्दार्थस्य । तथा शास्ता - तीर्थकरः, तस्य गुणा:, तेषां दीपना=प्रकाशना भवति, यथा - अहो ! भगवान् एकैकस्यार्थस्य बहूनि पर्यायनामानि जानाति स्म । एकार्थिकानामभिधाने गुणा भवन्ति ॥ ०क० भा०वृ०१७३॥ ११
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy