________________
अनुक्रमः
सू०१२९ सू०१२९ सू०१३० सू०१३१
विषय एकनाम-बहुनामयोर्व्याप्तिः वीरा महायानं यान्ति क्रोधादिदर्शी मानादिदर्शी भवति पश्यकस्य नोपाधिः
पृष्ठाङ्कः ३१५ ३१५-७ ३१८
३१९
३२१-३५९
३२१-३३२
३२१ ३२२
३२३ ३२४
३२४
३२५
३२६
३२६ ३२८
चतुर्थमध्ययनं सम्यक्त्वम्
प्रथम उद्देशकः नि०२१६-२१७ उद्देशकार्थाधिकारनिरूपणम् नि०२१८-१९ सम्यक्त्वस्य निक्षेपाः नि०२२० भावसम्यक्त्वस्य त्रैविध्यम् नि०२२१-२२ अन्धवत् मिथ्यादृष्टेः कार्यासिद्धिः नि०२२३ सम्यगदृष्टेः ज्ञानादीनि सफलानि नि०२२४-२५ सम्यग्दर्शनस्य गुणाः नि०२२६ कृत्रिमानुष्ठायिनः श्रमणत्वाभावः सू०१३२ सर्वेषामर्हतामुपदेशः सू०१३२ उत्थितादीनामुद्दिश्य धर्मप्रवेदनम् नि०२२७-२८ सर्वेषामर्हतामहिंसोपदेशः सू०१३३
सम्यग्दर्शनमादाय न गोपनं कर्त्तव्यम् सू०१३३ लोकैषणाया अनाचरणम् सू०१३३ अप्रमतेन सदा पराक्रन्तव्यम्
द्वितीय उद्देशकः सू०१३४ आश्रव-परिश्रवयोर्व्याप्तिः सू०१३४ ज्ञानिन आख्यानम् सू०१३४ मृत्युमुखस्य अनागमो नास्ति सू०१३४ इच्छाप्रणीतादीनामपायाः सू०१३५ क्रूरा-ऽक्रूरकर्मणां फलम् सू०१ अनार्याणां वचनानि सू०१३७ तत्र आर्याणां प्रतिक्षेपः
३२९
३३०
३३० ३३२
३३३-३४५
३३३
३३४-५
३३७
३३८
३३९-४० ३४१