________________
अनुक्रमः विषय
पृष्ठाङ्कः सू०१३८-३९ आर्याणां वचनानि
३४१-३ नि०२२९-२३३ राहगुप्तकारिता परीक्षा
३४३-४ नि०२३४-३५ शुष्केतरगोलकवत् विरक्ता-ऽविरक्तयोर्लेपालेपौ
३४४ तृतीय उद्देशकः
३४६-३५२ सू०१४० बहिर्लोक उपेक्षणीयः
३४६ सू०१४० प्रावादिकानां परिज्ञाकथनम्
३४७ प्रकृत्युदयस्थानानि
३४८ सू०१४१ आज्ञाकाङ्क्षिणा शरीरधुननं कार्यम्
३४९ नि०२३६ शुष्ककाष्ठवद् चरणास्थितसाधूनां कर्मक्षपणम्
३५१ सू०१४१ जीर्णकाष्ठवदात्मसमाहितैः प्रमथनीयम्
३५० सू०१४२ क्रोधपरित्यागायोपदेशः
३५१-२ चतुर्थ उद्देशकः
३५३-३५९ सू०१४३ शरीरस्याऽऽपीडनं प्रपीडनं निष्पीडनं च कर्त्तव्यम् ३५३ सू०१४३ दुरनुचरो वीराणां मार्गः
३५४ सू०१४४ अज्ञस्य आज्ञालाभो नास्ति सू०१४५ भोगेच्छाविनिवृत्तानां स्वरूपम्
३५६ सू०१४५ वेद्विदां निर्याणम्
३५७ सू०१४६ वीराणां सत्यनिष्ठता
३५८ सू०१४६ वीराणां ज्ञानम्
३५८-९ परिशिष्टानि आचाराङ्गचूर्णि-वृत्तिगतव्याख्यावैषम्यम्
१-१५ कथानकानि
१६-२० शास्त्रान्तरैः सह तुलना
२१-३० शस्त्रपरिज्ञाध्ययनान्तर्गतपञ्चमवनस्पत्युद्देशकगतकतिचिवृक्षाणां चातुर्वर्णीयछायाचित्राणि
. ३१-७० शीलांकाचार्यकृतकृतिविषयकसमालोचना
७१-७४ -ले०अमृतलाल मोहनलाल भोजक सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च
७५-७७