________________
अनुक्रमः
पृष्ठाङ्कः २९२-३ २९३ २९४ २९५
२९६-७
विषय सू०११४(६) बालसङ्गनिषेधः सू०११५(७) अग्रं मूलं च त्यज सू०११६ दृष्टभयो मुनिः सू०११६ निष्कर्मदर्शिनः स्वरूपम्
प्रकृत्तिबन्धस्थानानि सू०११७ सत्ये धृतिः कर्त्तव्या सू०११८ अनेकचित्ते पुरुषे दोषाः सू०११९ समुत्थितस्य ज्ञानिनः स्वरूपम् सू०१२०(८) वीरस्वरूपवर्णनम् सू०१२१(९) उन्मज्जनं लब्ध्वा जीवसमारम्भो न कर्तव्यः
तृतीय उद्देशकः सू०१२२ लोकसन्धि ज्ञात्वा आत्मौपम्यं समाचरेत् सू०१२२ न केवलं पापकर्माकरणतया श्रमणः सू०१२३ आत्मनो विप्रसादः कार्य: सू०१२३(१०) प्रमादस्त्याज्यः सू०१२३ आगति गतिं परिज्ञाय कञ्चन न हन्यात् सू०१२४(११) यदस्यातीतं तदागमिष्यति सू०१२४ विधूतकल्पः सुखानभिलाषी सू०१२४ अरतावानन्दे चाऽग्रहं परित्याज्यम् सू०१२५ पुरुषस्य स्वात्मैव मित्रं, बाह्यमित्रेच्छा व्यर्था सू०१२६ पुरुषस्य आत्मनिग्रहो मोक्षोपायः सू०१२७ सत्ये उपस्थितो मारं तरति सू०१२७ लोकालोकप्रपञ्चाद् मुक्तेरुपाय:
चतुर्थ उद्देशकः सू०१२८ क्रोधादीनां वमनं पश्यकस्य वर्धमानस्वामिनो दर्शनम् सू०१२९ एकज्ञ-सर्वज्ञयोर्व्याप्तिः सू०१२९ सर्वतः प्रमत्तस्य भयम्
२९७ २९८ २९९ ३००
३०१ ३०२-३११
३०२ ३०३ ३०३ ३०४ ३०५ ३०६
WWW WWW
३०७
३०८
३०९ ३१० ३१०
३११ ३१२-३१९
३१२-३ ३१४
३१४