________________
अनुक्रमः
२७५
नि०२०५
२७६
२७६
२७८
२७८
विषय
पृष्ठाङ्कः नि०२०४ स्त्री-सत्कारपरीषहौ शीतलौ, शेषा उष्णाः तीव्र-मन्दपरिणामानां शीतोष्णत्वम्
२७५ नि०२०६ धा-ऽर्थयोः प्रमत्तः शीतलः, इतर उष्णः नि०२०७ उपशमैकार्थिकानि
२७६ नि०२०८ संयमः शीतः, असंयम उष्णः नि०२०९ सुखं शीतम्, दुःखमुष्णम्
२७७ नि०२१० कषाया उष्णाः, तपस्ततोऽप्युष्णतरम्
२७७ नि०२११ शीतोष्णादिसह: मुनिः स्यात् नि०२१२ शीतान्युष्णानि च विषोढव्यानि
२७८ 'सू०१०६ सुप्ता अमुनयः, मुनयः सदा जाग्रति नि०२१३ सुप्ता अपि मुनयो जागरा एव
२७९ नि०२१४ सुप्तानामपायाः
२८० नि०२१५ सचेतनानां कल्याणानि सू०१०६ अज्ञानात्मकदुःखमहिताय
२८१ आत्मविद् मुनिर्वाच्यः
२८२-३ सू०१०७ शीतोष्णत्यागी एव निर्ग्रन्थः
२८४ सू०१०८ जरा-मृत्युवशोपनीतो मूढो धर्मानभिज्ञः
२८४ सू०१०८ मायिनः पुनर्गर्भगमनम्
२८५ सू०१०९ पर्यवजातशस्त्रा-ऽशस्त्रखेदज्ञयोर्व्याप्तिः
२८६ सू०११० अकर्मणो व्यवहाराभावः, कर्मणोपाधिः
२८७ सू०१११ कर्ममूला हिंसा
२८७ सत्तास्थाननिरूपणम्
२८८-९० सू०१११ लोकं ज्ञात्वा लोकसञ्ज्ञां त्यक्त्वा संयमे पराक्रमः कार्यः २९० द्वितीय उद्देशकः
२९१-३०१ सू०११२(४) सम्यक्त्वदर्शिनः स्वरूपम् सू०११३(५) कामगृद्धिः संसारमूलम्
२८०
सू०१०७
२९१ २९२