SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ त्वमेव तव मित्रम् [श्रु०१। अ०३। उ०३। सू०१२५] [सू०] पुरिसा ! तुममेव तुमं मित्तं, किं बहिया मित्तमिच्छसि ? पुरिसा इत्यादि । पूर्णः सुख-दुःखयोः पुरि शयनाद् वा पुरुषः जन्तुः, पुरुषनद्वारामन्त्रणं तु पुरुषस्यैव उपदेशार्हत्वात् तदनुष्ठानसमर्थत्वाच्च इति । कश्चित् संसारोद्विग्नो विषमस्थितो वा आत्मानं अनुशास्ति, परेण वा साध्वादिना अनुशास्यते, यथा-'हे पुरुष ! = हे जीव ! तव सदनुष्ठानविधायित्वात् त्वमेव मित्रम्, विपर्ययात् च अमित्रः, किमिति बहिः मित्रं इच्छसि मृगयसे ?'; यतो हि उपकारि मित्रम्, स च उपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितं आत्मानं विहाय न अन्येन शक्यो विधातुम् । योऽपि संसारिसुखसाहाय्योपकारितया मित्राभासाभिमानः तन्मोहविजृम्भितम्; यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वाद् अमित्र एव असौ । इदमुक्तं भवति-आत्मैव आत्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात्; विपर्ययाच्च विपर्ययः, न बहि: मित्रमन्वेष्टव्यमिति । यस्तु अयं बाह्यो मित्रा-ऽमित्रविकल्पः सोऽदृष्टोदयनिमित्तवशाद् औपचारिक इति । उक्तं हि "दुप्पत्थिओ अमित्तं अप्पा सुप्पत्थिओ य ते मित्तं । सुह-दुक्खकारणा उ अप्पा मित्तं अमित्तं च ॥" [ ] तथा-"अप्येकं मरणं कुर्यात्, सङ्घद्धो बलवानरिः । मरणानि त्वनन्तानि, जन्मानि च करोत्ययम् ॥" [ ] यो हि निर्वाणनिर्वर्तकं वृत्तं आचरति स आत्मनो मित्रम्; स च एवम्भूतः कुतः अवगन्तव्यः किम्फलश्च ? इत्याह जं जाणेज्जा उच्चालयितं तं जाणेज्जा दूरालयितं, जं जाणेज्जा दूरालइतं तं जाणेज्जा उच्चालयितं ॥१२५॥ जं जाणेज्जा इत्यादि । यं पुरुषं जानीयात्=परिच्छिन्द्यात् कर्मणां विषयसङ्गानां च उच्चालयितारम्-अपनेतारं तं जानीयात् दूरालयिकम् इति दूरे सर्वहेयधर्मेभ्य इति आलयो =दूरालयः मोक्षः तन्मार्गो वा, स विद्यते यस्य इति मत्वर्थीयष्ठन् दूरालयिकः, तमिति । हेतु-हेतुमद्भावं दर्शयितुं गत-प्रत्यागतसूत्रमाह जं जाणेज्जा इत्यादि । यं जानीयाद् दूरालयिकं तं जानीयाद् उच्चा टि० १. ०द्वाराद्वामन्त्रणं ख ॥ २. जीव ! ते तव घ ङ ।। ३. गुणोपेतः सुमार्ग० ख ॥ ४. अमित्तो ग ॥ ५. ०कारणो उग । ०कारणाओ ख घ च ॥ ३०९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy