SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०३। उ०३। सू०१२४(११)] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [सू०] अवरेण पुव्वं ण सरंति एगे, किमस्स तीतं किं वाऽऽगमिस्सं । भासंति एगे इह माणवा तु, जमस्स तीतं तं आगमिस्सं ॥११॥ अवरेण इत्यादि रूपकम् । अपरेण-पश्चात्कालभाविना सह, पूर्वम् अतिक्रान्तं, न स्मरन्ति एके अन्ये मोहाज्ञानावृतबुद्धयो यथा- 'किमस्य जन्तोः नरकादिभवोद्भूतं बालकुमारादिवयोपचितं वा दुःखादि अतीतं किं वा आगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावी'ति । यदि पुनः अतीता-ऽऽगामिपर्यालोचनं स्यात् न तर्हि सेंसाररतिः स्यादिति । उक्तं च "केण ममेत्थुप्पत्ती ? कहं इओ तह पुणो वि गंतव्वं ? । जो एत्तियं पि चिंतेइ एत्थ सो को न निविण्णो ? ॥" [ एके पुनः महामिथ्याज्ञानिनो भाषन्ते इह-अस्मिन् संसारे मनुष्यलोके वा, मानवाः =मनुष्या, यथा-'यदस्य जन्तोः अतीतं स्त्री-पुं-नपुंसक-सुभग-दुर्भग-श्वगोमायु-ब्राह्मण-क्षत्रिय-विट-शूद्रादि तेदावेशात् पुनरपि अन्यजन्मानुभूतं तदेव आगामी'ति । ___ यदि वा न विद्यते पर:-प्रधानः अस्माद् इति अपर: संयमः, तेन वासितचित्ताः सन्तः पूर्वं पूर्वानुभूतं विषयसुखोपभोग्यादि न स्मरन्ति-न तदनुस्मृतिं कुर्वते एके रागद्वेषविप्रमुक्ताः; तथा अनागतदिव्याङ्गनाभोगमपि नाकाङ्क्षन्ति । 'किं च अस्य जन्तोः अतीतं सुख-दुःखादि किं वा आगामि ? इत्येतदपि न स्मरन्ति । यदि वा कियान् कालोऽतिक्रान्तः ? कियानेष्यति ?; लोकोत्तराः तु भाषन्ते एके राग-द्वेषरहिताः केवलिनः चतुर्दशपूर्वविदो वा- यदस्य जन्तोः अनादिनिधनत्वात् काल-शरीर-सुखादि अतीतं आगाम्यपि तदेव इति । अपरे तु पठन्ति टि० १. चागमिष्यति ख ॥ २. संसारे रतिः कप्रतिमृते । ३. ०दि तदादेशात् घ। दिभेदावेशात् च ॥ ४. तदेवागमिष्यति ग ।। ५. सुखोपभोगादि क-खप्रती विना ॥ ६. किं वास्य ख ग ॥ ७. किं चागामि ? ख । किं वागमिष्यत्येतदपि ग ॥ ८. कियानेष्यते ? इति लोको० ख । कियानेष्यः ? इति लोको० ग ॥ वि०टि० @ "स्मरन्ति इति यथाक्रमं योगः" जै०वि०प० ॥ ३०६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy