________________
[श्रु०१। अ०२। उ०५। सू०९०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
___ "वालुगाकवलो चेव, 'निरासाए हु संजमे ।।
जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥" [ ] इत्यादि । येन च अभिप्रायेण कामा दुरतिक्रमा इति प्रागेव अभ्यधायि तं अभिप्रायं आविष्कुर्वन्नाह____ कामकामी खलु अयं पुरिसे, से सोयति जूरति तिप्पति पिड्डति परितप्पति ॥१०॥
कामकामीत्यादि । कामान् कामयितुम् अभिलषितुं शीलं अस्य इति कामकामी, खलुः वाक्यालङ्कारे, अयम् इति अध्यक्षः पुरुषः जन्तुः । यस्तु एवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीर-मानसान् दुःखविशेषान् अनुभवतीति दर्शयति
से सोयईत्यादि । स इति कामकामी ईप्सितस्य अर्थस्य अप्राप्तौ तद्वियोगे वा स्मृत्यनुषङ्गः शोकः, तं अनुभवति । अथवा शोचते इति काममहाज्वरगृहीतः सन् प्रलपतीति । उक्तं च
"गते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान्,
न जाने को हेतुर्दलति शतधा यन्न हृदयम् ? ॥" [ ] इत्यादि शोचते । तथा 'जूरइ' त्ति हृदयेन खिद्यते, तद्यथा
"प्रथमतरमथेदं चिन्तनीयं तवासीद्, बहुजनदयितेन प्रेम कृत्वा जनेन । हेतहृदय ! निराश ! क्लीब ! सन्तप्यसे किं ?,
न हि जड ! गततोये सेतुबन्धाः क्रियन्ते ॥" [ ] इत्येवमादि । तथा 'तिप्पइ' त्ति "तिपृ तेपृ क्षरणार्थों"[पा०धा०१/३६२-३६३] तेपते-क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीति यावत् । तथा शारीर-मानसैः दुःखैः पीड्यते, तथा परिः समन्ताद् बहिरन्तश्च तप्यते परितप्यते पश्चात्तापं करोति, यथेष्टपुत्रकलत्रादौ कोपात् क्वचिद् गते ‘स मया नानुवर्तितः' इति परितप्यते इति । सर्वाणि च एतानि शोचनादीनि विषयविषावष्टब्धान्त:करणानां दु:खावस्थासंसूचकानि ।
___ अथवा शोचत इति यौवन-धन-मद-मोहाभिभूतमानसो विरुद्धानि निषेव्य
टि० १. निरस्साए उ सं० ख । निरासाए सुसं० ङ ॥ २. येन च कारणेन कामा क ॥ ३. च ङ॥ ४. शोकः, शोचते इति ग ॥ ५. तिरः ग॥ ६. हृतहृदय ! च ॥ ७. ०६ वा करोति कपुस्तकमते ।।
२५०