SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०४ । सू०८६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् प्रतिषिद्धनिवर्तनं मुनेरिदं-मौनं मुनिभिः मुमुक्षुभिः वा आचरितं त्वमपि अवाप्तानेकभवकोटिदुरापसंयमः सन् समनुवासयेः सम्यग् विधत्स्व अनुपालय इति विनेयोपदेशः आत्मानुशासनं वा, इतिः परिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥८६।। ॥ लोकविजयाध्ययनचतुर्थोद्देशकटीका समाप्ता ॥ छ । टि० १. ०सयेः समनुपालयेति वि० ख॥ २३८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy