SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२ । उ०४। सू०८४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् भोगाशादिकं शल्यं आहृत्य = स्वीकृत्य परं अशुभं आदत्से, न तु पुनः उपभोगम्; यतो भोगोपभोगो यैरेव अर्थाद्युपायैः भवति तैरेव न भवतीति । आह च जेण सिया तेण नो सिया । येनैव अर्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्र “त् कर्मपरिणतेः न स्यात् । अथवा येन केनचिद्धेतुना कर्मबन्धः स्यात् तद् न कुर्यात्, तत्र न वर्तेत इत्यर्थः । यदि वा येनैव राज्योपभोगादिना कर्मबन्धो येनैव निर्ग्रन्थत्वादिना मोक्षः स्यात् भवेत् तेनैव तथाभूतपरिणामवशाद् न स्यादिति । एतच्च अनुभवावधारितमपि मोहाभिभूता नावगच्छन्ति इत्याह इणमेव इत्यादि । इदमेव हेतुवैचित्र्यं न बुध्यन्ते - न सञ्जानते । के ? - ये जना मौनीन्द्रोपदेशविकला मोहेन = अज्ञानेन मिथ्यात्वोदयेन वा प्रावृता:= छादिता:, तत्त्वविपर्यस्तमतयो मोहनीयोदयाद् भवन्ति ॥८३॥ मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति [ सू० ] थीभि लोए पव्वहिते । ते भो ! वदंति एयाइं आयतणाई । से दुक्खाए मोहाए माराए णरगाए नरगतिरिक्खा । सततं मूढे धम्मं णाभिजाणति ॥८४॥ थीभि इत्यादि । स्त्रीभिः अङ्गनाभिः भ्रूक्षेपादिविभ्रमैः असौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्मविधायी नरकविपाकफलं शल्यं आहृत्य तत्फलं अबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः = प्रव्यथितः पराजितो वशीकृत इति यावत् । न केवलं स्वतो विनष्टाः, अपरानपि असदुपदेशदानेन विनाशयन्ति इत्याह = यथा-' ते भो इत्यादि । ते स्त्रीभिः प्रव्यथिताः, भो ! इति आमन्त्रणे, एतद् वदन्ति - ' एतानि स्त्र्यादीनि आयतनानि - उपभोगास्पदभूतानि वर्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवती 'ति । एतच्च प्रव्यथनं उपदेशदानं वा तेषां अपायाय स्याद् इत्याह २३४ से इत्यादि । तेषां से इति एतत् स्त्रीप्रव्यथनं आयतनभणनं वा दुःखाय भवति शारीर-मानसासातवेदनीयोदयाय जायते । किञ्च - मोहाए मोहनीयकर्मबन्धनाय अज्ञानाय “वेति, तथा माराए=मैरणाय, ततोऽपि नरगाए नरकाय - नरकगमनार्थम्, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुवृत्य तिरश्चि एतत् प्रभवति तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं टि० १. निर्ग्रन्थादिना ग । २ ० विपर्यासमतयो ख ॥। ३. ०मिति कृत्वा दर्श० ख ॥। ४. भ्रूत्क्षेपादि० घ ॥ ५. चेति क ख ॥। ६. मारणाय च ॥ ७ ०दुद्व खप्रतिमृते ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy