SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीय उद्देशकः ॥ उक्तो द्वितीयोद्देशकः । साम्प्रतं तृतीय आरभ्यते । अस्य च अयमभिसम्बन्धः-इह अनन्तरोद्देशके 'संयमे दृढत्वं कार्यम्, असंयमे चादृढत्वम्' उक्तम्, तच्च उभयमपि कषायव्युदासेन सम्पद्यते । तत्रापि मानः उत्पत्तेः आरभ्य उच्चैर्गोत्रोत्थापितः स्यात्, अतस्तद्व्युदासार्थं इदमभिधीयते । अस्य च अनन्तरसूत्रेण सम्बन्ध: - ' जहेत्थ कुसले 'नोवलिप्पेज्जासि' [सू०७४] कुशलः= निपुणः सन् अस्मिन् उच्चैर्गोत्राभिमाने यथा आत्मानं नोपलिप्पयेः तथा विदध्याः त्वम् । किं मत्वा ? इति, अतस्तदभिधीयते—– [सू०] से असई उच्चागोए असई णीयागोए । णो हीणे, णो अतिरित्ते । णो पीहए । से असई उच्चागोए असई नीचागोए ति । स इति संसारी असुमान् असकृत् = अनेकशः उच्चैर्गोत्रे मान- सत्कारार्हे उत्पन्न इति शेषः; तथा असकृत् नीचैर्गोत्रे सर्वलोकावगीते पौनःपुन्येन उत्पन्न इति । तथा हि ( नीचैर्गोत्रोदयाद् अनन्तमपि कालं तिर्यक्षु आस्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा सन् तथाविधाध्यवसायोपपन्नः आहारकशरीर-तत्सङ्घात-बन्धना-ऽङ्गोपाङ्गदेवगत्यानुपूर्वीद्वय-नरकगत्यानुपूर्वीद्वय - वैक्रियचतुष्टयरूपा एता द्वादश कर्मप्रकृती: निर्लेप्य अशीतिसत्कर्मा तेजो-वायुषु उत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रं उद्वलयति पल्योपमासङ्ख्येयभागेन; अतस्तेजो-वायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्धः टि० १. नोवलिंपेज्जासि ग ॥ २. ०त्राभिधाने ख च ॥ वि०टि० " आद्य एव इति सप्तत्या [?] प्रकारप्रसिद्धगोत्रसम्बन्धे सप्तभङ्ग्य (ङ्गा) न् हृदि व्यवस्थाप्यासिस्व[?]वल्लिखति आ " जै०वि०प० ॥ ङपुस्तके तु एतादृक् कोष्टकमुपलभ्यते— नी नी नी उ उ ० ० बन्धः o इति संखाए के गोतावादी ? के माणावादी ? कंसि वा एगे गिज्झे ? तम्हा पंडिते णो हरिसे, णो कुज्झे ॥७५॥ o उ उ नी नी नी उ उ उ उ नी उ २ २ २ २ उ नी २ नी नी उ स [? उ ] नी नी उ नी उ उ उ उदयः नी २ २ २ २ २ उ सत्ता २१५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy