SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०२। सू०७४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् जहेत्थ इत्यादि । तेषु तेषु आत्मबलोपधानादिकेषु कार्येषु समुत्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् कुशल: निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वं आत्मानं नोपलिम्पये:-न तत्र संश्लेषं कुर्याः इति । विभक्तिपरिणामाद् वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकारैः कुर्याः त्वम्, इतिशब्द: परिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥७४।। ॥ लोकविजये द्वितीय उद्देशकः समाप्तः ॥छ।। टि० १. समुपस्थितेषु ख ॥ २. त्वमात्मानं ख घ ङ । २१४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy