SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०२। नि०१९८] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेष नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥" [ ] "तणसंथारनिसण्णो वि मुणिवरो भट्ठराग-मय-मोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टी वि ? ॥" [संस्ता०प्रकी०४८] इत्यादि । अत्र हि चारित्रमोहनीयक्षयोपशमाद् अवाप्तचारित्रस्य पुनरपि तदुदयाद् अवदिधाविषोः अनेन सूत्रेण उपदेशो दीयते । तच्च अवधावनं संयमाद् यैः हेतुभिः भवति तान् नियुक्तिकारो गाथया आचष्टे[नि०] बितिउद्देसे अदढो 3 संजमे कोइ होज्ज अरईए । अन्नाण-कम्म-लोभादिएहिँ अज्झत्थदोसेहिं ॥१९८॥ २॥ लोगविजयस्स निज्जुत्ती ॥ बीउद्देसे गाहा । इह हि प्रथमोद्देशके बढ्यो नियुक्तिगाथा अस्मिंस्तु इयम् एकैव इत्यतो मन्दबुद्धः स्यादारेका यथा-'इयमपि तत्रत्यैव इति'; अतो विनेयसुखप्रतिपत्त्यर्थं द्वितीयोद्देशकग्रहणमिति । कश्चित् कण्डरीकदेशीयः संयमे सप्तदशभेदभिन्ने अदृढः= शिथिलो मोहनीयोदयाद् अरत्युद्भवाद् भवेत् । मोहनीयोदयोऽपि आध्यात्मिकैः दोषैः भवेत् । ते च आध्यात्मिका दोषा अज्ञान-लोभादयः, आदिशब्दाद् इच्छा-मदनकामानां परिग्रहः, मोहस्य अज्ञान-लोभ-कामाद्यात्मकत्वात्, तेषां च आध्यात्मिकत्वादिति गाथार्थः ॥१९८।। ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा- संयमारतिं अपवर्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितः, यश्च एवम्भूतो नासौ अरतिमान्, तद्वांश्चेद् न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधः, छाया-ऽऽतपयोरिव नैकत्र । अवस्थानम् । उक्तं च "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥" [ ] इत्यादि । टि० १. य ज ।। २. ----- एतच्चिन्हान्तर्वर्ती पाठः ख-छ-जप्रतिषु नास्ति, एतच्चिन्हमध्यस्थपाठस्थाने च झआदर्श द्वितीयोद्देशकं (कः ।) द्वितीयमध्ययनं समाप्तः (प्तम् ?) ॥ इति पाठः प्राप्यते ।। ३. गाहा । अत्र च प्र० ख ङ॥ ४. मोहोदयो० ख च ।। ५. आदिग्रहणाद् ख च ।। ६. विरोधात् छाया० क-खप्रती विना ।। वि०टि० ० "इयं गाथा द्वि० ऽध्य० द्वि० उद्दे० । तृ०-च०-पं०-षष्ठोद्देशकानां नियुक्तिर्नास्ति ।" ठटिप्पणी ॥ २०६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy