SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१सू०६३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् "पिता मे' पितृनिमित्तं राग-द्वेषौ भवतः, यथा रामेण पितरि रागात् तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया 'विनिपातिताः, सुभूमेनापि त्रिःसप्तकृत्वो ब्राह्मणा इति । भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी । तथा भार्यानिमित्तं राग-द्वेषोद्भवः, तद्यथाचाण-न भगिनी-भगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नेन्दान्तिकं द्रव्यार्थमुपागतेन कोपाद् नन्दकुलं क्षयं निन्ये । तथा 'पुत्रा मे न जीवन्ती'ति आरम्भे प्रवर्तते । एवं 'दुहिता मे दुःखिते'ति राग-द्वेषोपहतचेताः परमार्थमजानानः तेद् विधत्ते येन ऐहिका-ऽऽमुष्मिकान् अपायान् अवाप्नोति, तद्यथा-जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपाद् अपसृतवासुदेवपदानुसारी सबल-वाहनः क्षयमगात् । ‘स्नुषा मे न जीवती'ति आरम्भादौ प्रवर्तते । 'सखि-स्वजन-सङ्ग्रन्थ-संस्तुता मे' सखा मित्रम्, स्वजन: पितृव्यादिः, सङ्ग्रन्थः स्वजनस्यापि स्वजनः पितृव्यपुत्र-शालादिः, संस्तुतः भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो माता-पित्रादिरभिहितः, पश्चात्संस्तुतः शालकादिः, स इह ग्राह्यः, ‘स च मे दुःखितः' इति परितप्यते । विविक्तं शोभनं प्रचुरं वा, उपकरणं हस्त्यश्वरथा-ऽऽसन-मञ्चकादि, परिवर्तनं द्विगुण-त्रिगुणादिभेदभिन्नं तदेव, भोजनं मोदकादि, आच्छादनं पट्टयुग्मादि, तच्च मे भविष्यति नष्टं वा । इच्चत्थं गढिए लोए वसे पमत्ते अहो य राओ य परितप्पमाणे कालाकालसमुट्ठायी संजोगट्ठी अट्ठालोभी आलुंपे सहसक्कारे विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो ॥६३॥ इच्चत्थमिति एवमर्थं गृद्धो लोकः तेषु एव माता-पित्रादिरागादिनिमित्तस्थानेषु आमरणं प्रमत्तः 'ममेदम्, अहमस्य स्वामी पोषको वा' इत्येवं मोहितमनाः वसेत् तिष्ठेदिति । उक्तं च "पुत्रो मे भ्राता मे स्वजनो मे गृह-कलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥"[ ] "पुत्र-कलत्र-परिग्रहममत्वदोषैर्नरो व्रजति नाशम् ।। कृमिक इव कोशकारः परिग्रहाद्दुःखमाप्नोति ॥"[ ] टि० १. व्यापादिताः ख च ॥ २. नन्दान्तिके क ॥ ३. ०मुपगतेन च ॥ ४. दुःखिनीति ख च ॥ ५. तत् तद् विधत्ते ख च ॥ ६. इच्चत्थं गढिए इति एवमर्थं ख । एच्चस्थमित्यादि एवमर्थं घ ङ। इच्चत्थमिति इत्येवमर्थं च ।। १८६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy