SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१। नि०१९४-५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलो य ससल्लो तिरियाउं बंधए जीवो ॥ पयईएँ तणुकसाओ दाणरओ सील-संजमविहूणो । मज्झिमर्गुणेहिँ जुत्तो मणुयाउं बन्धए जीवो ॥ अणुवय-मेहव्वएहिं बोलतवाऽकामनिज्जराए य । देवाउयं निबंधइ सम्मद्दिट्ठी उ जो जीवो ॥ मण-वयण-कायवंको मातिल्लो गारवेहिँ पडिबद्धो । असुहं बंधइ नामं तप्पडिवक्खेहिँ सुहनामं ॥ अरहंताइसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बन्धइ उच्चागोयं विवरीए बंधए इयरं ॥ पाणवहादीसु रत्तो जिणपूया-मोक्खमग्गविग्घयरो । अज्जेइ अंतरायं ण लहइ जेणिच्छियं लाभं ॥" [ प्राची०शतककर्म०१६-२६] स्थितिबन्धो मूलोत्तरप्रकृतीनां उत्कृष्ट-जघन्यभेदः । तत्र उत्कृष्टो मूलप्रकृतीनां ज्ञानावरणीय-दर्शनावरणीय-वेदनीया-ऽन्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः। यस्य च यावन्त्यः कोटीकोट्यः स्थितिः तस्य तावन्त्येव वर्षशतानि अबाधा, तदुपरि प्रदेशतो विपाकतो वा अनुभवः । एतदेव प्रतिकर्मस्थिति योजनीयम् । सप्ततिर्मोहनीयस्य, नामगोत्रयोः विंशतिः, त्रयस्त्रिंशत्सागरोपमाणि आयुषः पूर्वकोटीत्रिभागोऽबाधा । जघन्यः-ज्ञान- . दर्शनावरण-मोहनीया-ऽन्तरायाणां अन्तर्मुहूर्त्तः, नाम-गोत्रयोः अष्टौ मुहूर्ताः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, स चानापानसप्तदशभागः । साम्प्रतं एतदेव बन्धद्वयं उत्तरप्रकृतीनां उच्यते तत्र उत्कृष्टो मति-श्रुता-ऽवधि-मन:पर्याय-केवलावरण-निद्रापञ्चक-चक्षुर्दर्शनादिचतुष्का-ऽसद्वेद्य-दानाद्यन्तरायपञ्चकभेदानां विंशतः उत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोट्यः, स्त्रीवेद-सातवेदनीय-मनुजगत्यानुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौघिकमोहनीयवत्, कषायषोडशकस्य चत्वारिंशत् कोटीकोट्यः, नपुंसकवेदा-ऽरति-शोक-भयजुगुप्सा-नरक-तिर्यग्गति-एकेन्द्रिय-पञ्चेन्द्रिय-जाति-औदारिक-वैक्रियशरीर-तदङ्गोपाङ्गद्वय टि० १. गुणेसु क ॥ २. ०महव्वएहिँ य बाल० घ ङ च ॥ ३. बालतवोऽकाम० च ॥ ४. य ग ॥ ५. विग्घपरो ग ॥ ६. कोटिकोट्यः ङ ॥ ७. अन्तर्मुहूर्त्तम् ख ग च ॥ वि०टि० क"आयुषः इति पूर्वकोटीत्रिभागसमन्वितानि" जै०वि०प० ॥ १७८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy