________________
लोक-विजय-गुण-मूलानां निक्षेपाः [श्रु०१। अ०२। उ०१। नि०१७४] वि से मत्ता अप्पा वा बहुगा वे[सू०७९]त्यादि ।
___चतुर्थे तु 'भोगेसु' त्ति भोगेषु अभिष्वङ्गो न कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति; सूत्रं च-थीभि लोए पव्वहिए [सू०८४] । पञ्चमे तु 'लोगणिस्साए' त्ति त्यक्तस्वजन-धन-मान-भोगेनापि साधुना संयमदेहप्रेतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्तव्यमिति शेषः; तथा च सूत्रम्-समुट्ठिए अणगारे इच्चाइ जाव परिव्वये [सू०८८] । षष्ठोद्देशके तु 'लोए अममिज्जया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वा-ऽपरसंस्तुते असंस्तुते च न ममत्वं कार्यम्, पङ्कजवत् तदाधारस्वभावाऽनभिष्वङ्गिणा भाव्यमिति; तथा च सूत्रम्-जे ममाइयमई जहाइ से जहाई ममाइयं [सू०९७], गाथातात्पर्यार्थः ॥१७३।।
नामनिष्पन्ने तु निक्षेपे लोक-विजय इति द्विपदं नाम । तत्र लोक-विजययोनिक्षेपः कार्यः; सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः । सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात् कषाया निक्षेप्तव्याः । तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपाक्षिप्तं सामर्थ्यायातं च यद् निक्षेप्तव्यं तद् नियुक्तिकारो गाथया सम्पिण्ड्य आचष्टे[नि०] लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स ।
निक्खेवो कायव्वो जम्मूलागं च संसारो ॥१७४॥ लोगस्स य गाहा । कण्ठ्या , केवलं 'जम्मूलागं च संसारो' इति यन्मूलक: संसारः तस्य च निक्षेपः कार्यः । तच्च मूलं कषायाः, यतो नारक-तिर्यङ्-नराउमरगतिस्कन्धस्य गर्भनिषेक-कलला-उबुंद-मांसपेश्यादि-जन्म-जरा-मरणशाखस्य दारिद्रयाद्यने कव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगा-ऽप्रियसम्प्रयोगा-ऽर्थनाशाऽनेकव्याधिशतपुष्पोपचितस्य शारीर-मानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरोः मूलम् आद्यं कारणं कषायाः, कषः-संसारः, तस्य आयाः इति कृत्वा ॥१७४।।
तदेवं यानि अत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकृत् सुहृद् भूत्वा विवेकेन आचष्टे
टि० १. च ग घ ङ ॥ २. ०परिपालनाय घ ङ ।। ३. जहाय ग ।। ४. जहाय घ ॥ ५. च क ग।। ६. ततो ख ।। ७. निक्षेपोपक्षिप्तं च ।। ८. नवरं च ॥ ९. संसार खप्रतेविना ।। १०. ०व्यसनोपात्तपत्र० घ ङ॥
वि०टि० + “अर्बुद इति स्त्यानम्" जै०वि०प० ॥
१५५