________________
वायुकायारम्भपरिज्ञाता मुनिः
[श्रु०१ | अ०१ । उ०७। सू०६१]
[सू० ] लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारभमाणे अण्णे वगरूवे पाणे विहिंसति ॥५७॥
[सू० ] तत्थ खलु भगवता परिण्णा पवेदिता - इमस्स चेव जीवियस्स परिवंदण - - माणण- पूयणाए जाती - मरण - मोयणाए दुक्खपडिघातहेतुं से सयमेव वाउसत्थं समारभति, अण्णेहिं वा वाउसत्थं समारभावेति, अण्णे वा वाउसत्थं समारभंते समणुजाणति । तं से अहियाए, तं से अबोधीए ॥५८॥ [सू० ] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए ।
इच्चत्थं गढिए लोगे, जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ॥५९॥ [सू०] से बेमि- संति संपाइमा पाणा आहच्च संपतंति य ।
फरिसं च खलु पुट्ठा एगे संघायमावज्जंति । जे तत्थ संघाय - मावज्जंति ते तत्थ परियाविज्जंति । जे तत्थ परियाविज्जंति ते तत्थ उद्दायंति।
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ॥६०॥ [सू०] तं परिण्णाय मेहावी णेव सयं वाउसत्थं समारभेज्जा, वऽण्णेहिं वाउसत्थं समारभावेज्जा, णेवऽण्णे वाउसत्थं समारभंते समणुजाणेज्जा । जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्बे ॥ ६१॥
लज्जमाणा पुढो पासेत्यादि पूर्ववत् नेयं यावत् से हु मुणी परिन्नायकम्मे ि
१४५