SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अन्तर्बहिज्ञानयोर्व्याप्तिः [श्रु०१। अ०१। उ०७। सू०५६] पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तेहिं राया। को अवराहो एसिं? भणंति- आणं अइक्कमइ ॥८॥ पासंडी य जहुत्ते न वट्टए अत्तणो उ आयारे । पक्खिवह खारमज्झे खित्ता गोदोहमेत्तस्स ॥९॥ दवणऽट्ठिवसेसे ते पुरिसे अलियरोसरत्तच्छो । सेहं अवलोएंतो राया तो भणइ आयरियं ॥१०॥ तुम्हवि कोइ पमादी? सासेमि यतं पि, नत्थि भणइ गुरू।जइ होही तो साहे, तुम्हि च्चिय तत्थ जाणेह॥११॥ सेहो गए निवम्मी भणाइ ते साहुणो उ न पुणो त्ति । होहं पमायसीलो तुम्हं सरणागओ धणियं ॥१२॥ जइ पुण होज्ज पमाओ पुणो ममं सड्ढभावरहियस्स। तुम्हं गुणेहिँ सुविहिय! तो सावगरक्खसा मुच्चे॥१३॥ आयंकभयुव्विग्गो ताहे सो णिच्च उज्जओ जाओ। कोवियमती य समए रण्णा मरिसाविओ पच्छा ।।१४।। दव्वायंकादंसी अत्ताणं सव्वहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स ॥१५॥ __ भावातङ्कदर्शी तु नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या न प्रवर्तते वायुसमारम्भे, अपि तु 'अहितं एतद् वायुसमारम्भणमिति मत्वा परिहरति । अतो य आतङ्कदर्शी भवति विमलेविवेकत्वात् स वायुसमारम्भस्य जुगुप्सायां प्रभुः, हिता-ऽहितप्राप्ति-परिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति । वायुकायसमारम्भनिवृत्तेः कारणमाह जे अज्झत्थमित्यादि । आत्मानमधिकृत्य यद् वर्तते तद् अध्यात्मम्, तच्च सुख-दुःखादि, तद् यो जानाति-अवबुध्यते, स्वरूपतोऽवगच्छतीत्यर्थः: स बहिरपि प्राणिगणं वायुकायादिकं जानाति । यथा एषोऽपि हि सुखाभिलाषी दुःखात् च उद्विजते यथा मयि दुःखमापतितं अतिकटुकं असवैद्यकर्मोदयाद् अशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति, स्वात्मनि सुखं च सवैद्यकर्मोदयात् शुभफलमेवं च यो वेत्ति स खलु अध्यात्मं जानाति । एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्व-परसमुत्थं च शरीर-मन:समाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राऽपि अनुमिमीते। यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति टि० १. दो ख ॥ २. तओ राया ख च ।। ३.को वडवराहो ख च ।। ४. पासंडी उज० ग । पासंडिओ जहत्ते न पवट्टइ अत्तणो ख च ।। ५. य ग घ ङ ।। ६. अवलोयंतो ग । अवलोएत्ता घ ॥ ७. जो होही ग।। ८. तस्स ख ग च ॥ ९. जाणिहिह क-गप्रती विना ।। १०. ० उज्जुओ ग ॥ ११. ०लविवेकभावात् स वायोः जुगु० ख च । ०लविवेकभाग् स वायुस० घ ङ ॥ १२. ०द्यस्वकर्मोदयाद् घ ङ ।। १३. योऽवगच्छति स ख ग च ।। १४३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy