________________
[श्रु०१। अ०१। उ०६। नि०१५४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [नि०] नेरड्य तिरिय मणुया सुरा य गइओ चउव्विहा ई तसा ।
पज्जत्ता-ऽपज्जत्ता नेइयाई उ नायव्वा ॥१५४॥ नेइएत्यादि । नारकाः रत्नप्रभादि-महातम:पृथिवीपर्यन्तनरकवासिनः सप्तभेदाः, तिर्यञ्चोऽपि द्वि-त्रि-चतु. -पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजा गर्भव्युत्क्रान्तयश्च, सुराः भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकाः, एते गतित्रसाश्चतुर्विधाः । नामकर्मोदयाभिनिर्वृत्तगतिलाभाद् गतित्रसत्वम् । एते च नारकादयः पर्याप्ता-ऽपर्याप्तकभेदेन द्विधा ज्ञातव्याः। तत्र पर्याप्तिः पूर्वोक्ता एव षोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्तु अपर्याप्तका अन्तर्मुहूर्तकालमिति ॥१५४।। इदानीं उत्तरभेदान् आह[नि०] तिविहा तिविहा जोणी अंडा पोया जराउया चेव ।
बेइंदिय तेइंदिय चउरो पंचिंदिया चेव ॥१५५॥ दारं ॥ तिविहेत्यादि । अत्र हि शीतोष्णमिश्रभेदात्, तथा सचित्ता-ऽचित्त-मिश्रभेदात्, तथा संवृत-विवृत-तदुभयभेदात्, तथा स्त्री-पुं-नपुंसकभेदात् च इत्यादीनि बहूनि योनीनां त्रिकाणि सम्भवन्तीति । तेषां सर्वेषां सङ्ग्रहार्थं 'त्रिविधा त्रिविधा' इति वीप्सानिर्देशः । तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः, चतुर्थ्यामुपरितननरकेषु शीता, अधस्तननरकेषूष्णा, पञ्चमी-षष्ठी-सप्तमीषूष्णैव, नेतरे । गर्भव्युत्क्रान्तिकतिर्यङ्-मनुष्याणां अशेषदेवानां च शीतोष्णा योनिः, नेतरे । द्वि-त्रि-चतुः-पञ्चेन्द्रिय-सम्मूर्छनज-तिर्यङ्मनुष्याणां त्रिविधाऽपि योनिः शीता उष्णा शीतोष्णा चेति ।।
तथा नारक-देवानां अचित्ता, नेतरे । द्वीन्द्रियादि-सम्मूर्छनजपञ्चेन्द्रियतिर्यङ्मनुष्याणां त्रिविधाऽपि योनिः सचित्ता-ऽचित्त-मिश्रा । गर्भव्युत्क्रान्तिकतिर्यङ्-मनुष्याणां मिश्रा योनिः, नेतरे ।
तथा नारक-देवानां संवृता योनिः, नेतरे । द्वि-त्रि-चतुरिन्द्रिय-सम्मूर्छनजपञ्चेन्द्रियतिर्यङ्-मनुष्याणां विवृता योनिः, नेतरे । गर्भव्युत्क्रान्तिकतिर्यङ्-मनुष्याणां संवृतविवृता योनिः, नेतरे ।
टि०१. गईउ क छ । गईय ख ज झ । गतीतो । २. ०हा चेव ॥ ख ठ॥ ३. य ॥ ४ णेयव्वा अ ॥ ५. अमरा: ख च ॥ ६. तत्र च ॥ ७. भूमिपूष्णैव योनिः । चतुर्थ्यामुपरितननरकेषूष्णा । अधस्तननरकेषु शीता । पञ्चमी-षष्ठी-सप्तमीषु शीतैव । नेतरे ॥ ख। ८. ०चतुरिन्द्रिय-पञ्चे० ख ग च ॥ ९. सचित्ताऽचित्ता मिश्रा च । गर्भ० च ॥ १०. तथा देव-नारकाणां सं० ग ॥
वि०टि०० "गतितस्त्रसाः" ठटिप्पणी ॥
१२६