________________
[श्रु०१। अ०१। उ०४। सू०३९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
एत्थ सत्थेत्यादि । अत्र अग्निकाये शस्त्रं स्वकाय-परकायभेदभिन्नं समारभमाणस्य व्यापारयत इत्येते आरम्भाः पचन-पाचनादयो बन्धहेतुत्वेन अपरिज्ञाता भवन्ति । तथा अत्रैव अग्निकाये शस्त्रमसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति ॥३८॥ [ सू०] जस्स एते अगणिकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥३९॥
यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहता भवन्ति स एव मुनिः परमार्थतः परिज्ञातका इति ब्रवीमि इति पूर्ववदिति ॥३९॥
॥ शस्त्रपरिज्ञायां चतुर्थोद्देशकटीका समाप्ता ॥ छ ।
INDIA
D
टि० १. ०माणस्यैते ख ॥ २. ज्ञाता ख विना || ३. समाप्तेति ॥ ख च ॥
वि०टि० 9 एतस्य सूत्रस्य पूर्व- "तं परिणाय मेहावी णेव सयं अगणिसत्थं समारभेज्जा, णेवऽण्णेहि अगणिसत्थं समारभावेज्जा, णेवऽण्णे अगणिसत्थं समारभंते समणुजाणेज्जा" इति सूत्रपाठो भवितव्यः, सर्वोद्देशकेषु चूर्णिकारैश्चापि आदृतत्वात्; किन्तु वृत्तिकारैः एतस्य सूत्रस्य विवरणं न कृतं, तथा हस्तलिखितादर्शेष्वपि नोपलब्धः, अतः विभावनीयं सुधीभिः ।
१०४