________________
९०
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
[श्रु०१ । अ०१ । उ०३ । सू०३१]
विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति
तद् उदकारम्भणं बन्धाय इत्येवं परिज्ञाय मेधावी = मर्यादाव्यवस्थितो नैव स्वयं उदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैव अन्यान् उदकशस्त्रं समारभमाणान् समनुजानीयात् ।
यस्यैते उदकशस्त्रसमारम्भा द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति, ब्रवीमीति पूर्ववदिति ॥२९-३१॥
॥ शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः ॥छ॥
टि० १. शस्त्रपरिज्ञायास्तृतीयोद्देशकः परिसमाप्तः ॥ च ॥