SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ९० वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [श्रु०१ । अ०१ । उ०३ । सू०३१] विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति तद् उदकारम्भणं बन्धाय इत्येवं परिज्ञाय मेधावी = मर्यादाव्यवस्थितो नैव स्वयं उदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैव अन्यान् उदकशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते उदकशस्त्रसमारम्भा द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति, ब्रवीमीति पूर्ववदिति ॥२९-३१॥ ॥ शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः ॥छ॥ टि० १. शस्त्रपरिज्ञायास्तृतीयोद्देशकः परिसमाप्तः ॥ च ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy