SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०३। सू०२८] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति । एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन् विमोह्य किं कुर्वन्ति ? इत्याह ___पुढो सत्थेहिं विउद्भृति । पृथग् विभिन्नलक्षणैः नानारूपैः उत्सेचनादिशस्त्रैः ते अनगारायमाणाः विउटुंति त्ति अप्कायजीवान् जीवनाद् व्यावर्तयन्ति, व्यपरोपयन्तीत्यर्थः । यदि वा पृथग् विभिन्नैः शस्त्रैः अप्कायिकान् विविधं कुट्टन्ति छिन्दन्तीत्यर्थः, कुट्टे: छेदनार्थत्वात् ॥२७॥ अधुना एषां आगमानुसारिणां आगमाऽसारत्वप्रतिपादनाय आह[ सू०] एत्थ वि तेसिं णो णिकरणाए ॥२८॥ __ एतस्मिन्नपि प्रस्तुते स्वागमानुसारेण अभ्युपगमे सति ‘कप्पड़ णे कप्पड़ णे पाउं, अदुवा विभूसाए' त्ति ऐवंरूपे, तेषां अयमागमो यद्बलाद् अप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् नो निकरणाए त्ति नो निश्चयं कर्तुं समर्थो भवति । न केवलं तेषां युक्तयो न निश्चयाय अलम्, अपि तु आगमोऽपीति अपिशब्दः । कथं पुनः तदागमो निश्चयाय न अलमिति ? अत्र उच्यते- ते एवं प्रष्टव्याः'कोऽयमागमो नाम यदादेशात् कल्पते भवतां अप्कायारम्भः ?'। ते आहुः'प्रतिविशिष्टानुपूर्वीविन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमो नित्योऽकर्तृको वा' । ततश्च एवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्तव्यः- अनाप्तोऽसौ, अप्कायजीवाऽपरिज्ञानात् तद्वधानुज्ञानाद् वा, भवानिव । जीवत्वं च अपां प्राक् प्रसाधितमेव, ततः तत्प्रणीतागमोऽपि सद्धर्मचोदनायां अप्रमाणम्, अनाप्तप्रणीतत्वाद् रथ्यापुरुषवाक्यवत् । अथ नित्यो अकर्तृक: समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादम्, यतः शक्यते वक्तुम्- भवदभ्युपगतः समय: सकर्तृकः, वर्ण-पद-वाक्यात्मकत्वाद्, विधिप्रतिषेधात्मकत्वाद्, उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति । अभ्युपगम्य वा ब्रूमः-अप्रमाणं असौ, नित्यत्वाद्, आकाशवत् । यच्च प्रमाणं तद् अनित्यं दृष्टं, प्रत्यक्षादिवदिति । तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः । यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, टि० १. कुट्टेर्धातोः छेदनार्थत्वात् क-घप्रती ऋते ॥ २. विभूसणाए त्ति च । विहूसाए त्ति ग ।। ३. एवंरूपः तेषा० ख ॥ ४. ०मभ्युपगमने घ ङ । वि०टि० + "सूत्रावयवे इति कप्पय णे इत्यादि" जै०वि०प० ।। ८८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy