________________
[नि०]
"4
अप्कायोपभोगद्वारम्
'तणवोऽणभाइविगारमुत्तजाइत्तओणिलंता उ ।
सत्था - ऽसत्थहया उ, निज्जीव- सजीवरूवा उ ॥ [ विशेषाव० १७५९]
[श्रु०१ । अ०१ । उ०३ । नि०११२]
कैदाचिद् अप्कायत्वाद्,
एवं शरीरत्वे सिद्धे सति प्रमाणम् - सचेतना हिमादयः, इतरोदकवदिति । तथा सचेतना आपः क्वचित् खातभूमिस्वाभाविकसम्भवत्वात्, दर्दुरवत् । अथवा सचेतना अन्तरिक्षोद्भवा आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वाद्, मत्स्यवत्, अत एते एवंविधलक्षणभाक्त्वाद् जीवा भवन्ति अप्कायाः ॥ ११० ॥
साम्प्रतं उपभोगद्वारमाह
पहाणे पियणे तह धोयणे य भत्तकरणे य सेए य । आउस्स उ परिभोगो गमणा-ऽऽगमणे ये जाणाणं ॥ १११ ॥
हाणे इत्यादि । स्नान पान - धावन - भक्तकरण- सेक-यानपात्रोडुप- -गमनाऽऽगमनादिः उपभोगः ||१११|| ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणानि उद्दिश्य अप्कायवधे प्रवर्तन्त इति दर्शयितुमाह
[नि०]
एएहिँ कारणेहिं हिंसंती आउकाइए जीवे ।
सायं गवेसमाणा परस्स दुक्खं उदीरेंति ॥ ११२॥ दारा॥
एएहीत्यादि । एभिः स्नाना - ऽवगाहनादिकैः कारणैः उपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान् जीवान् हिंसन्ति = व्यापादयन्ति । किमर्थं ? इि आह— सातं=सुखं, तद् आत्मनः अन्वेषयन्तः - प्रार्थयन्तः, हिता - ऽहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदर्पाध्मातचेतसः सैदसद्विवेकरहिताः तथा विवेकिजनसंसर्गविकलाः परस्य- अप्कायादेः जन्तुगणस्य, दुःखम् असातलक्षणं तद् उदीरयन्ति, असातावेदनीयं उत्पादयन्तीत्यर्थः । उक्तं च
" एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् ।
एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्याऽपमार्गचलने खलु कोऽपराधः ? " ॥ [
इदानीं शस्त्रद्वारमुच्यते
]॥ २१२ ॥
टि० १. क्वचिद् क- खप्रतिभ्यां विना ॥ २. ० सम्पातत्वाद् ख घ ङ । ३. य णावाणं कप्रत्या विना ॥ ४. दर्शयति ख च ॥ ५ ० रमणीययौवन० ख च ॥ ६. सन्तः सद्विवेक० ख-गप्रती ऋते ॥ वि०टि० ≠ ‘'औ(अ ) णब्भा इति अनभ्रादिविकारमूर्तिजातित्वात् " जै०वि०प० ।। p ‘“अन( नि )लंता इति पृथिव्यप्तेजो- वायवः " जै०वि०प० ॥
७७