________________
[श्रु०१ | अ०१ । उ०२ । नि०१०३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
जीवे ।
[नि० ]
बहू
असङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते । तदारम्भवांश्च दृश्यान् दर्दुरादीन् अदृश्यान् पनकादीन् समारभते, व्यापादयतीत्यर्थः ॥ १०२ ॥ एतदेव स्पष्टतरमाहपुंढवी समारभंता हणंति तन्निस्ि सुहुमे य बायरे या पज्जत्ते वा अपज्जते ॥ १०३ ॥ दारं ॥ पुढेवीत्यादि । स्पष्टा । अत्र च सूक्ष्माणां वधः परिणामाऽशुद्धत्वात् तद्विषयनिवृत्त्यभावेन दृष्टव्य इति ॥ १०३ || विरतिद्वारमाह
[नि०]
एवं वियाणिऊणं पुढवीओ निक्खिवंति जे दंडं । तिविहेण सव्वकालं मणेण वायाए कारणं ॥ १०४ ॥
एवमित्यादि । एवम् इति उक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं पृथिवीसमारम्भाद् व्युपरमन्ति ते ईक्षा अनगारा भवन्तीति उत्तरगाथायां वक्ष्यति । त्रिविधेन इति कृत-कारिता - ऽनुमतिभिः सर्वकालमिति यावज्जीवमपि मनसा वाचा कायेन इति ॥ १०४ ॥ अनगारभवने उक्तशेषमाह
[नि० ]
गुत्ता गुत्तहिं सव्वाहिं, समिया समिईहिं संजया । जयमाणगा सुविहिया एरिसिया होंति अणगारा ॥ १०५ ॥
गुत्ता इत्यादि । तिसृभिः मनो- वाक्- कायगुप्तिभिः गुप्ताः, तथा पञ्चभिः ईर्यासमित्यादिभिः समिताः, सम्यग् उत्थान - शयन - चङ्क्रमणादिक्रियासु यता:=संयताः, यतमानाः=सर्वत्र प्रयत्नकारिणः, शोभनं विहितं सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति ॥ १०५ ॥ गतो नामनिष्पन्नो निक्षेपः । अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रं उच्चार्यते, तच्चेदम्—
[सू०] अट्टे लोए परिजुण्णे दुस्संबोधे अविजाणए ।
अट्टेत्यादि । अस्य च अयं अभिसम्बन्धः - इह अनन्तरसूत्रे परिज्ञातकर्मा मुनिः
टि० १. पुढविं क - छप्रती विना ॥ २. ०स्सिए य बहुजीवे ठ ।। ३. वा छ झ ॥। ४. या कछपुस्तके विना ॥ ५. ०ढविमित्या० कप्रत्या ऋते ॥ ६. ०वीए नि० छ- अप्रती ऋते ॥ ७ ०त्तरार्धेन वक्ष्य० ख ॥ ८. ०था । ते ईदृ० क- घ - चप्रतीविना ॥
६४