________________
प्रोत्कर्षयन् श्रोतृगणं स्वलाभे,
प्रोल्लासयन नीतिभृतां मनांसि ।। ३. प्रोद्धारयन् प्राणिगणं भवाब्धे
विस्तारयन् जैनमतं जगत्याम् । चिरं जयेत् कालुयशोविलासो, यावद् ध्रुवं यत्-तुलसी-प्रयासः।।
(त्रिभिर्विशेषकम्) समाज में शिक्षा एवं तितिक्षा को बढ़ाता हुआ, गुरुदेव की गौरव गाथा का संगान करता हुआ, समुज्ज्वल नीति-बल को विस्तार देता हुआ, अनीति का क्षय करता हुआ, मुमुक्ष व्यक्ति को मोक्षपथ दिखाता हुआ, धर्मनायकों के धैर्य का संस्पर्श करता हुआ, श्रोताओं को अपने लाभ में उत्कर्ष देता हुआ, नीतिमान व्यक्तियों के अंतःकरण को उल्लसित करता हुआ, संसार-समुद्र से प्राणियों का निस्तार करता हुआ तथा विश्व में जैन मत को फैलाता हुआ आचार्य तुलसी द्वारा विरचित यह कालूयशोविलास तब तक विजयश्री का वरण करता रहे, जब तक ध्रुवतारा चमकता है।
अन्तिम-निवेदनम् अयि सुहृदयाः! परमप्रमुदितमानसाः! गुरुगिराकर्णनैकतानाः! व्रति-सतीश्रावक-श्राविकाः! अद्याहं परिपूर्य राजस्थानीय-भाषा-निबद्धं षडुल्लाससज्जितम्, एकाधिकशतगीतिकोपशोभितं विविध-स्वाभाविक-वृत्तान्त-चित्र-चित्रितं, साकारमिव गुरुयशःसमूहं श्री कालूयशोविलासाभिधेयं गेयकाव्यम् अवर्णनीयानन्दानुभूतेविषयतां प्रपन्नोऽस्मि।
अहो! कोऽयं सुधास्वादस्यन्दी समयः कुतः पुनरभ्युपेतः? केयं गुरु-गुणपीयूष-पान-पोषिणी परिषद् कीदृगसौ समतिक्रान्तपञ्चशतसंख्याकः साधु-साध्वी-समाजः? कश्चाहं कलापारीण-कालू-कलानिधि-परिक्लृप्त-कलनः? इत्थं न सम्यगवगन्तुं शक्नोमि गुरु-गुण-गौरव-ग्रन्थ-पूर्ति-प्रमोद-परिष्टब्धचेताः। तथैव च यूयमपि सर्वे श्रोतृसंज्ञां प्रपन्नाः आनन्दलहरीलग्नाः स्यात एवात्र किमाश्चर्यम् ?
अस्तु....
सुकृतान्वेषकाः सर्वदैव यूयं परमश्रद्धेयानामशेष ‘स्वर्भूर्भुवः' समाराध्यपादयुगलानामखिलदर्शनपारदृश्वनां जैनश्वेताम्बरतेरापन्थसम्प्रदायाष्टमाचार्याणां सम्बन्धिनमिदं व्याख्यानं सयत्नं पठित्वा पाठयित्वा च श्रुत्वा श्रावयित्वा च निजं निजं हृदयस्थलं पावनीकुरुध्वम् तेनैव ममायासं सफलयध्वम् इत्याशासे।
२५४ / कालूयशोविलास-२