________________
३. समये समये भिक्षुशासनोन्नतिकारिणीं शिक्षां समर्प्य समुदित-साधु-समाजे स्वहृदयोद्गारप्रकाशनपुरस्सरं भाद्रव - शुक्ल तृतीया - प्रभाते सम्मिलित - तीर्थचतुष्टय-संघाते मह्यं युवराजपदाधिकारसमर्पण...
४. आलोचनक्षामणादिकार्यमापूर्य सांवत्सरिकोपवासपारणकं कृत्वा कारयित्वा च भाद्रवशुक्लषष्ठ्यां सायं श्रीशासनाधिपतेः स्फटिक - रत्नवत्स्वच्छपरिणामपद्धतेः विविध-व्याधि-बाधितस्याप्यबाधितहृद् ध्यानधृतेः सप्तमिनिटकालपरिमित‘चउविहार’-अनशनपूर्वकं स्वर्लोकं प्रति प्रस्थान...
५. सम्मिलितैः परः सहस्रैरदभ्र-गुरु-भक्तिभावाकुलैः श्रावककुलैर्महताडम्बरेण 'जय-जयेति' दिग्दिगन्तरानुयायि शब्द-मंडलापूरिताखण्डभूमण्डलोदरं समुच्छलधवलगीतध्वनितान्तरिक्षकुहरं प्राणविनिर्मुक्त श्रीपूज्यशरीरसंस्कारमहोत्सवाभिमण्डन...
६. गुरुतर - पुत्र-गुरु-वियोग-व्यथित-हृदयाया मातृप्रवराया छोगाया : मोहजीत-जित्वरप्रवर-साम्यभावसमर्थित-समुचितोत्तरभरेण निरुत्तरीकृताऽशेषसन्दिग्धजनमानसायाः दृढ़मनोबल-पूर्वक-समता - सागर- निमज्जनोद्भूतोदाहरण-विवरण-रूपाभिः षडुभिः कलाभिः समर्थितः षोडशगीतिकाभिः संदृब्धः समाप्तोऽयं षष्ठोल्लासः ।
उ.६, ढा. १६ / २३१