________________
मग्ना: कर्मनयावलम्बनपरा: ज्ञानं न जानन्ति यत्, मग्ना: जाननयैषिणोऽपि यदतिस्वच्छन्दमन्दोद्यमा:(आत्मख्याति-कलश-111)। ज्ञानक्रियानयपरस्परती
व्रमैत्रीपात्रीकृतः श्रयति भूमिमिमां स एकः (आत्मख्याति, कलश- 267)। 38. उत्तराध्ययन- 2/25, प्रज्ञापना, गा. 128, प्रवचनसारोद्धार- 958, 39. शब्दाभिधेयक्रियापरिणतिवेलायामेव तद्वस्तु' इति भूतः एवम्भूतः (सन्मतितर्क, अभय.
वृत्ति, 3, पृ. 314)। न हि कश्चिद् अक्रियाशब्दोऽस्य अस्ति (तत्त्वार्थ-श्लोकवार्तिक,
4/1/33)। 40. जीवादितत्त्वे नयभेदविकल्पितस्वरूपे या प्रतिपत्तिः सा क्रिया (अनुयोग द्वार, चूलिका,
पृ. 86)। 41. लेखादिका: कला द्वासप्तति: गुणाः, चतुःषष्टिः स्त्रैणाः, शिल्पानि-काव्य-गुणदोष
क्रियाछन्दोविचितिक्रिया- कलोपभोक्तारश्च यत्र व्याख्याताः, तत् क्रिया-विशालम्
(तत्त्वार्थराजवार्तिक, 1/20/12)। 42. उभयनिमित्तापेक्षया पर्यायविशेषो द्रव्यस्य देशान्तर-प्राप्तिहेतुः क्रिया
(त. राजवार्तिक-5/7/1)। 43. भाववन्तौ क्रियावन्तौ द्वावेतौ जीवपुद्गलौ (पंचाध्यायी 2/25)। सामर्थ्यात् सक्रियौ
जीवपुद्गलौ इति निश्चयः (त. श्लोकवार्तिक-5/7, श्लोक-2, पृ. 45 शोलापुर सं.)। जीवपुद्गलानां स्वतः परतश्च क्रियापरिणामित्वम् सिद्धम् (त. राजवार्तिक- 5/7/6)। क्रियाऽनेकप्रकारा हि पुद्गलानामिवात्मनाम्। स्वपरप्रत्ययायत्तभेदा (त. श्लोक-वार्तिक5/7 पर श्लोक 46-47, पृ. 400)। चैतन्यमनुभूति: स्यात् सा क्रियारूपमेव च। क्रिया मनोवच:-कायेष्वन्विता वर्तते ध्रुवम्॥ (आलाप पद्धति)। अर्थक्रिया सुखदुःख-उपभोगः (स्याद्वादमंजरी, का. 27, पृ. 238)। सुख-दुःख- भोगौ
पुण्यपाप-निर्वत्यौ, तन्निर्वर्तनं च अर्थक्रिया (स्याद्वादमंजरी, का. 27, पृ. 236)। 46. अर्थस्य=ज्ञानस्य अन्यस्य वा, क्रिया करणम् (न्यायकुमुदचन्द्र- 2/8, पृ. 372)। 47. एकाऽपि हि नर्तकी करण-अंगहार-भ्रूभय-अक्षिविक्षेपादि-लक्षणाम्, प्रेक्षकजनानां
हर्षविषादादिलक्षणां वा अनेकाम् अन्योन्यविलक्षणाम् अर्थक्रियां करोति इति
(न्यायकुमुदचन्द्र,2/का. 7,पृ. 362)। 48. ग्राह्यग्राहकता एतेन बाध्यबाधकताऽपि वा। कार्यकारणाप्तिर्वा (त. श्लोकवार्तिक-ख/
1 सूत्र, पद्य-148)।
अशेषग्राह्यग्राहकतादिअर्थक्रियानिमित्तं (त. श्लोकवार्तिक- 1/1 सूत्र, पद्य- 154 पर)। 49. द्र. द्रव्यस्वभावप्रकाशक नयचक्र, गाथा- 12 आदि। 50. पूर्वाकारपरिहारोत्तराकारस्वीकार-अवस्थानस्वरूपलक्षणपरिणामेन वस्तूनाम्
अर्थक्रियाकारिता (स्याद्वादरहस्य, पृ. 9)। अनुवृत्त-व्यावृत्तप्रत्ययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्ति-स्थितिलक्षणपरिणामेन अर्थक्रिया-उपपत्तेश्च (परीक्षामुख
XXV